SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ बभचारिस वालभेजाणताओ धम શ્રી બ્રહ્મચર્યસમાધિસ્સાનાધ્યયન-૧૬ ૨૪૫ ઘન કરી પાનભેજન કરનાર બ્રહ્મચારી મુનિ, બ્રહ્મચર્યના विषयमा Al-ziक्षा-सस-1-3मा भने टीકાલિક રોગાતંકવાળો બની કેવલી પ્રણીત ધર્મથી પડી જાય છે, તેથી માત્રાતિમાત્ર પાનજનને આહાર સાધુ કરે नही. ! (११-४६८) णो विभूसाणुवाई हवइ, से णिग्गथे। तं कहमिति चे आयरियाह-विभूसाबत्तिए विभूसिय सरीरे इत्थिजणस्स अभिलसणिज्जे हवइ, तओणं तस्स इत्थिजणेणं अभिलसिज्ज. माणस्स बंभचारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा, भेय वा लभेज्जा, उम्माय वा पाउणिज्जा, दीहकालियं वा रोगायक हवेज्जा, केवलिपण्णताओ धम्माओ वा भसेज्जा। तम्हा खलु णो णिग्गंथे विभूसाणुवाई सिया ॥१२॥ नो विभूषानुपाती भवति स निर्ग्रन्थः । तत्कथमिति चेदाचार्य आह-विभूषावर्तिकः विभूषितशरीरः स्त्रीजनस्य अभिलषणीयो भवति । ततः खलु तस्य स्त्रीजनेन अभिलष्यमाणस्य ब्रह्मचारिणो ब्रह्मचर्य शङ्का वा काङ्क्षा वा विचिकित्सा वा समुत्पद्येत, भेद वा लभेत, उन्माद वा प्राप्नुयात् , दीर्घकालिकं वा रोगातङ्क भवेत् , केवलिप्रज्ञप्ताद् धर्माद् वा भ्रंसेत् । तस्मात खलु नो निम्रन्थः विभूषानुपाती स्यात् ॥१२॥ અર્થ-નવમું સ્થાન જણાવે છે કે-શરીરની શેભાના સાધનો દ્વારા જે શરીરને સંસ્કાર કરતું નથી તે સાધુ છે. એમ કેમ? તે પ્રત્યુત્તરમાં આચાર્યશ્રી કહે છે કે-શરીરની
SR No.023497
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1993
Total Pages306
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy