SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २४९ શ્રી ઉત્તરાધ્યયનસત્ર સાથે શેભા કરનાર અને સ્નાન વિથિી સુશોભિત શરીર બનાવનાર આજનથી ઈચ્છનીય બને છે. તેથી સ્ત્રીજનથી અભિલાષણય બનેલ તે બ્રહ્મચારી નિગ્રંથ, બ્રહ્મચર્યના વિષયમાં શંકાકાંક્ષા-ફલસંદેહ-ભેદ-ઉન્માદ અને દીર્ઘકાલિક ગાતંકવાળો બની કેવલીકથિત ધર્મથી ભ્રષ્ટ બને છે, જેથી નિશ્ચયથી साधु विभूषा ४२ना। मने नही. (१२-५००) ___णो सदरूवरसगंधफासाणुवाई हवइ, से णिग्गंथे। तं कहमिति चे आयरियाह-निग्गंथस्स खलु सदरूवरसगंध. फासाणुवाइस्स बंभयारिस्स बभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा, भेयं वा लभेज्जा । उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायकं हवेज्जा, केवलिपण्णत्ताओ धम्माओ वा भंसेज्जा । तम्हा खलु निग्गंथे नो सदरूवरसगंधफासाणुवाई हवेज्जा। दसमे बंभचेरसमाहिद्वाणे हवइ ॥१३॥ नो शब्दरूपरसगंधस्पर्शानुपाती भवति, स निर्ग्रन्थः । तत्कथमिति चेदाचार्य आह-निर्ग्रन्थस्य खलु शब्दरूप. रसगन्धस्पर्शानुपातिनो ब्रह्मचारिणो ब्रह्मचर्ये शंका वा काङ्क्षा वा विचिकित्सा वा समुत्पद्येत, भेद वा लभेत, उन्माद वा प्राप्नुयात् , दीर्घकालिकं वा रोगातकं भवेत् , केवलि. प्रज्ञप्ताद् धर्माद् वा भ्रसेत् । तस्मात् खलु नो निम्रन्थः शब्दरूपरसगन्धस्पर्शानुपाती भवेत् । दशमं ब्रह्मचर्यसमाधिस्थानं भवति ॥१३॥
SR No.023497
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1993
Total Pages306
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy