SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ શ્રી કાર્પિલીયાયન−૮ ततः ज्ञानदर्शनसमग्रः, हितनिःश्रेयसाय सर्वजीवानाम् । तेषां विमोक्षणार्थाय, भाषते मुनिवरो विगतमोहः ||३|| ૯૧ અર્થ-કેવલજ્ઞાન-દેશનથી ચુક્ત અને મેહરહિત મુનિવર ભગવાન કપિલ, સર્વ જીવાના તથા તત્કાલ पांयसेो यशिना हितारी मोक्ष भाटे उडे छे. (३-२०८) सव्वं गंथ कलहं च, विप्पज्जहे तहाविहं भिक्खू । सव्वेसु कामजासु, पासमाणो न लिप्पई ताई ॥४॥ सर्व ग्रन्थं कलहं च, विप्रजह्यात् तथाविधं भिक्षुः । सर्वेषु कामजातेषु पश्यन् न लिप्यते त्रायी ॥४॥ અર્થ-કમ ખ'ધ કરનારા સઘળાં પરિગ્રહ-કષાયાને સાધુ છેડી દે! શબ્દ વિ. વિષયાને ઢાષર્દષ્ટિથી જોતા, उभेथी आत्मरक्ष४ मुनि बेपातो नथी. (४-२१०) भोगामिसदोसविसन्ने, हियनिस्से असबुद्धिविवज्जत्थे । बाले य मंदिर मूढे, बज्झई मच्छिआ व खेलम्म ॥५॥ भोगामिषदोषविषण्णः हित निःश्रेयस बुद्धिविपर्यस्तः । बालश्च मन्दः मूढः, बध्यते मक्षिकेव खेले ||५|| अर्थ-लोगोभां डूमेडो, भोक्षनी मुद्धि वगरना, અને માહથી આકુલ ક્રમ થી લેપાય છે. અજ્ઞાની, ધર્મકરણી કરવામાં આળસુ મનવાળા જીવ, કમાં માખીની જેમ (4-299) दुष्परिच्चया इमे कामा, नो सुजहा अधीरपुरिसेहिं । अह संति सुब्वया साहू, जे तिरंति अतरं वणिआ वा ||६||
SR No.023497
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1993
Total Pages306
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy