________________
ઉત્તરાધ્યયનસત્ર સાથે જતાં મરણ બાદ વૈમાનિક દેવ અથવા સિદ્ધ બને છે. मा में ५२मगुरु लगवानथी सामणे छे. (२६-२०२) इड्ढी जुई जसो वणो, आउं सुहमणुत्तरं । भुज्जो जत्थ मणुस्सेसु, तत्थ से उववज्जई ॥२७॥ ऋद्धिद्युतिर्यशोवर्णः, आयुः सुखमनुत्तरम् ।। भूयो यत्र मनुष्येसु, तत्र स उपपद्यते ॥२७ ।।
मथ:-सर्वोत्कृष्ट ऋद्धि-शरी२४॥न्ति-प्रसिद्धि-लीરતા-ગૌરવ વિ. વર્ણ—આયુષ્ય અને ઈષ્ટ વિષની પ્રાપ્તિ રૂપ સુખ જે મનુષ્યકુલેમાં હેય છે, ત્યાં ઍવીને તેઓ (मी०) म से छे. (२७-२०3) बालस्स पस्स बालत, अहम्म पडिवज्जिआ । चिच्चा धर्म जहम्मिडे, नरएसु उववज्जई ॥२८॥ बालस्य पश्य बालत्वं, अधर्म प्रतिपद्य । त्यक्त्वा धर्म अधर्मिष्ठः नरके उपपद्यते ॥२८॥
અર્થ-મૂઢનું અજ્ઞાનપણું જુએ કે વિષયની આસક્તિ રૂપ અધર્મને સ્વીકારી તથા ભેગના ત્યાગરૂપ ધર્મને छ।डी, अधीष्ट, न२४ वि. गतिमा -1 थाय छे. (२८-२०४) धीरस्स पस्स धीरत्तं, सवधम्माणुवत्तिणो । चिच्चा अधम्मं धम्मिड्ठे, देवेसु उववज्जइ ॥२९॥ धीरस्य पश्य धीरत्वं, सर्वधर्मानुवर्तिनः । त्यक्त्वा अधर्म धर्मिष्ठः देवेषु उपपद्यते ॥२९॥