SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ શ્રી સંયતાધ્યયન–૧૮ कंपिल्ले नयरे राया, उदिण्णबलवाहणे । नामेण संजए नाम, मिग्गवं उवनिग्गए ॥१॥ काम्पिल्ये नगरे राजा, उदीर्ण बलवाहनम् । नाम्ना संजयो नाम, मृगव्यामुपनिर्गतः ॥११॥ અર્થ_વિશાલ સેના અને વાહનસંપન્ન સંજય નામને પ્રસિદ્ધ રાજા કાંપિલ્ય નગરીમાં રાજ્ય કરતા હતા. તે એક વખતે શિકાર ખેલવા માટે નગરની બહાર નીકળે. (१-५४०) हयाणीऐ गयाणीए, रहाणीए तहेव य । पायत्ताणीए महया, सवओ परिवारिए ॥२॥ मिए छभित्ता हयगओ, कंपिल्लुजाणकेसरे । भीए संते मिए तत्थ वहेइ रसमुच्छिए ॥३॥ युग्मम् ।। हयानीकेन गजानीकेन, रथानीकेन तथैव च । पादातानीकेन महता, सर्वतः परिवारितः ॥२॥ मृगान् क्षिप्त्वा हयगतः, कोम्पील्योद्यानकेशरे । भीतान् श्रान्तान मितान् तत्र, हन्ति रसमूञ्छितः ॥३॥ युग्मम् ॥
SR No.023497
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1993
Total Pages306
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy