SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १.30 શ્રી ઉત્તરાધ્યયનસત્ર સાથે परिजूरइ ते सरीरयं, केसा पांडुरया हवं ति ते । से घाणवले अ हायई, समयं गोयम ! मा पमायए ॥२३॥ परिज़रइ ते सरीरयं, केसा पांडुरया हवंति ते । से जिब्भवले अ हायई, समयं गोयम ! मा पमायए ॥२४॥ परिजूरइ ते सरीरय, केसा पांडुरया हवंति ते । से फासबले अ हायई, समयं गोयम ! मा पमायए ॥२५।। परिजूरइ ते सरीरयं, केसा पांडुरया हवंति ते । से सव्वबले अ हायई, समयं गोयम ! मा पमायए ॥२६॥ -षभिःकुलकम् ॥ परिजीर्यति ते शरीरक, केशाः पाण्डुरका भवन्ति ते । तत् श्रोत्रबलं च हीयते, समयं गौतम ! मा प्रमादयेः ॥२१॥ परिजीर्यति ते शरीरकं, केशाः पाण्डुरका भवन्ति ते । तत् चक्षुर्बल' च हीयते, समयं गौयम ! मा प्रमादयेः ॥२२॥ परिजीयंति ते शरीरकं, केशाः पाण्डुरका भवन्ति ते । तद् घ्राणबल च हीयते, समयं गौतम ! मा प्रमादयेः ॥२३॥ परिजीर्यति ते शरीरकं, केशाः पाण्डुरका भवन्ति ते । तद् जिह्वाबल' च हीयते, समय गौतम ! मा प्रमादयेः ॥२४॥ परिजीयति ते शरीरकं, केशाः पाण्डुरका भवन्ति ते । तत् स्पर्शयलं च हीयते, समयं गौतम ! मा प्रमादयेः ॥२५॥ परिजीर्य ति ते शरीरकं, केशाः पाण्डुरका भवन्ति ते । तत् सर्वबल' च हीयते, समय गौतम ! मा प्रमादयः ॥२६॥ -षभिःकुलकम् ॥
SR No.023497
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1993
Total Pages306
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy