________________
१.30
શ્રી ઉત્તરાધ્યયનસત્ર સાથે
परिजूरइ ते सरीरयं, केसा पांडुरया हवं ति ते । से घाणवले अ हायई, समयं गोयम ! मा पमायए ॥२३॥ परिज़रइ ते सरीरयं, केसा पांडुरया हवंति ते । से जिब्भवले अ हायई, समयं गोयम ! मा पमायए ॥२४॥ परिजूरइ ते सरीरय, केसा पांडुरया हवंति ते । से फासबले अ हायई, समयं गोयम ! मा पमायए ॥२५।। परिजूरइ ते सरीरयं, केसा पांडुरया हवंति ते । से सव्वबले अ हायई, समयं गोयम ! मा पमायए ॥२६॥
-षभिःकुलकम् ॥ परिजीर्यति ते शरीरक, केशाः पाण्डुरका भवन्ति ते । तत् श्रोत्रबलं च हीयते, समयं गौतम ! मा प्रमादयेः ॥२१॥ परिजीर्यति ते शरीरकं, केशाः पाण्डुरका भवन्ति ते । तत् चक्षुर्बल' च हीयते, समयं गौयम ! मा प्रमादयेः ॥२२॥ परिजीयंति ते शरीरकं, केशाः पाण्डुरका भवन्ति ते । तद् घ्राणबल च हीयते, समयं गौतम ! मा प्रमादयेः ॥२३॥ परिजीर्यति ते शरीरकं, केशाः पाण्डुरका भवन्ति ते । तद् जिह्वाबल' च हीयते, समय गौतम ! मा प्रमादयेः ॥२४॥ परिजीयति ते शरीरकं, केशाः पाण्डुरका भवन्ति ते । तत् स्पर्शयलं च हीयते, समयं गौतम ! मा प्रमादयेः ॥२५॥ परिजीर्य ति ते शरीरकं, केशाः पाण्डुरका भवन्ति ते । तत् सर्वबल' च हीयते, समय गौतम ! मा प्रमादयः ॥२६॥
-षभिःकुलकम् ॥