________________
શ્રી સયતાધ્યયન - ૧૮
जीविअं चैव रूवं च विज्जुसंपायचंचल | जत्थ तं मुज्झसी राय, पेच्चत्थं नावबुज्झसे ॥१३॥ दाराणि अ सुआ चेव, मित्ता य तहा बंधवा | जीवतमणुजीवंति, मयं नाणुव्वयंति अ ॥१४॥ निहरंति मयं पुत्ता, पिअरं परमदुक्खिआ । पिअरोऽवि तहापुत्ते, बंधू रायं तवं चरे ॥ १५॥ तओ तेrsज्जिए दव्वे, दारे अ परिरक्खिए । कीलतन्ने नरा राय, हट्ठट्ठा अलंकिआ ॥ १६॥ तेणावि जं कथं कम्मं, सुहं वा जइ वाऽसुहं । कम्मुणा तेण संजुत्तो, गच्छइ उ परं भवं ॥ १७॥ ॥ सप्तभिःकुलकम् ॥
૨૬૭
9
अभयं पार्थिव ! तव, अभयदाता भव च । अनित्ये जीवलोके, कि हिंसायां प्रसज्जसि १ ॥११॥ सदा सर्वं परित्यज्य, गन्तव्यमवशस्य ते । अनित्ये जीवलोके, किं राज्ये प्रसज्जसि ॥१२॥ जीवितं चैव रूपं च विद्युत्सम्पातचञ्चलम् । यत्र त्वं मुह्यसि राजन् ! प्रेत्यार्थं नावबुध्यसे ॥१३॥ दाराश्च सुताश्चैव, मित्राणि च तथा बान्धवाः । जीवंतमनुजीवन्ति, मृतं नानुव्रजन्त्यपि ॥१४॥ निहरन्ति मृतं पुत्राः, पितरं परमदुःखिताः । पितरोऽपि तथा पुत्रान् बन्धून् राजंस्तपश्वरेः ||१५||
"