________________
શ્રી ઉત્તરાધ્યયનસૂત્ર સા
૧૨૪
तेउकाय महगओ, उक्कोसं कालं संखाईअं, समयं वाक्कायमइगओ, उक्कोसं कालं संखाइअं समयं गोयम ! मा पमायए ॥८॥ - चतुर्भिःकलापकम् ॥
जीवो उ संवसे ।
जीवो उ संवसे ।
गोयम मा पमायए ॥७॥
!
पृथिवीकायमतिगतः, उत्कर्षतो जीवस्तु संवसेत् । कालं संख्यातीतं समयं गौतम ! मा प्रमादयेः ॥५॥ अपकायमतिगतः, उत्कर्षतो जीवस्तु संवसेत् ।
मा प्रमादयेः ॥६॥
कालं संख्यातीत, समयं गौतम ! तेजस्काय मतिगतः, उत्कर्षतो जीवस्तु संबसेत् । कालं संख्यातितं, समयं गौतम ! मा प्रमादयेः ॥७॥
वायुकायमतिगतः, उत्कर्षतो जीवन्तु संवसेत् । कालं संख्यातीतं समयं गौतम ! मा प्रमादयेः ॥८॥ - चतुर्भिःकलापकम् ॥
अर्थ–पृथ्वीठाय, अध्याय, अग्निभय तेभन वायुકાયમાં ગયેલ જીવ, ઉત્કર્ષ થી અસંખ્યાત ઉત્સર્પિણી અવસર્પિણીરૂપ કાલ પર્યંત રહે છે. આ ચારની આટલી ઉત્કૃષ્ટિ સ્વકાર્યસ્થિતિ છે. માટે હે ગૌતમ ! એક સમયના पशु प्रभाव ४२शो नहीं. (५ थी ८, २८-३ थी २८-६) वणस्सइकायमइगओ, उक्कोसं जीवो उ संवसे । कालमणतं दुरंतं, समयं गोयम ! मा पमायए ॥९॥