SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ૧૨૫ શ્રી કુમપત્રકાધ્યયન-૧૦ वनस्पतिकायमतिगतः, उत्कर्षतो जीवस्तु संवसेत् । कालमनन्तं दुरन्तं, समयं गौतम ! मा प्रमादयेः ॥९॥ અથ–સાધારણ વનસ્પતિકાયમાં ગયેલ છવ, અનંત ઉત્સર્પિણી અવસર્પિણીરૂપ અનંતકાલ સુધી રહે છે. વળી આ અનંત દુરંત છે; તેમ જ આ જી અત્યંત અ૯૫ ચૈતન્યવાળા હોઈ ત્યાંથી નીકળેલાને પણ પ્રાયઃ વિશિષ્ટ મનુષ્ય વિ. ભવ દુર્લભ થાય છે. માટે હે ગૌતમ ! એક સમયને પણ પ્રમાદ કરશે નહીં. (૯-૨૯૭) बेइंदियकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखिज्जसनियं, समयं गोयम ! मा पमायए ॥१०॥ तेइंदियकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखिज्जसन्नियं, समयं गोयम ! मा पमायए ॥११॥ चउरिदियकायमइगओ, उक्कोसं जीवो उ संवसे। कालं संखिज्जसनियं, समय गोयम ! मा पमायए ॥१२॥ -त्रिमिविशेषकम् ॥ द्वीन्द्रियका यमतिगतः, उत्कर्षतो जीवस्तु संवसेत् । कालं संख्येयसंज्ञितं, समयं गौतम ! मा प्रमादयः ॥१०॥ त्रीन्द्रियकायमतिगतः, उत्कर्षतो जीवस्तु संवसेत् । कालं संख्येयसंज्ञितं, समयं गौतम ! मा प्रमादयेः ॥११॥ चतुरिन्द्रियकायमतिगतः, उत्कर्षतो जीवस्तु संवसेत् । कालं संख्येयसंज्ञितं, समयं गौतम ! मा प्रमादयेः ॥१२॥ -त्रिभिर्विशेषकम् ॥
SR No.023497
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1993
Total Pages306
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy