SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ શ્રી બહુશ્રુતપૂજાધ્યયન-૧૧ न य पावपरिक्खेवी, न य मित्तेसु कुप्पई | अप्पिअस्सावि मित्तस्स, रहे कल्लाण भासइ ॥ १२ ॥ कलहड मरवज्जए, बुद्धे अ अभिजाइए । हिरिमं पडिलीणे, सुविणीपत्ति वुच्च ॥ १३॥ - चतुर्भिःकलापकम् ॥ अथ पञ्चदशभिः स्थानैः, सुविनीत इत्युच्यते । नीचवर्ती अचपलः, अमायी अकुतूहल: अल्पं च अधिक्षिपति, प्रबन्धं च न करोति । मित्रायमाणो भजति, अंत लब्ध्वा न ॥१०॥ १.४१ माद्यति ॥ ११ ॥ कुप्यति । न च पापपरिक्षेपी, न च मित्रेभ्यः अप्रियस्यापि मित्रस्य, रहसि कल्याणं भाषते ॥१२॥ बुद्धव अभिजातिगः । कलहडमरवर्जकः, ड्रीमान प्रतिसंलीनः, सुविनीत इत्युच्यते ॥१३॥ - चतुर्भिःकलापकम् ॥ અ–હવે સુવિનીત મુનિના પંદર સ્થાના કહેવાય છે તે આ પ્રમાણે. (૧) ગુરુજન પ્રતિ નમ્રવૃત્તિवाणो, (२) गति, स्थान, भाषा भने लावनी अपेक्षाये ચપલતા વગરના, (૩) મનેાહર આહાર વિ. મળવા છતાં गुरुगनने नहीं हगनारो, (४) हीतु वि. लेवानी तत्यરતા વગરના, (૫) કોઈના પણ તિરસ્કાર નહી કરનારા, (१) अपने अयम नहीं राजनारी, (७) मित्र वगेरे ઉપકારીના ઉપકારને નહી. ભૂલનાર અર્થાત્ પ્રત્યુપાર
SR No.023497
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1993
Total Pages306
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy