SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ૧૯૨ શ્રી ઉત્તરાધ્યયનસૂત્ર સા પચેન્દ્રિય જીવોની હિંસા વિ. પાપકર્મો કરશે! નહિ. (२१-४१०) अपि जानामि जहेह साहू, जं मे तुमं साहसि वक्कमेअं । भोगाइमेसंगकरा हवंति, जे दुच्चया अज्जो ! अम्हारिसेहि ||२७|| अहमपि जानामि यथेह साधो !, यन्मे तंत्रं साधयसि वचः एतत् । भोगा इमे सङ्गकरा भवन्ति, ये दुस्त्यजा आर्य ! अस्मादृशैः ॥२७॥ અ—હૈ સાધુ ! આપે મને જે આ ઉપદેશરૂપ વચન કહ્યું તે હું પણ સમજું છું, પરંતુ આ પ્રત્યક્ષ ભેગા માહ-મમતાના ઉત્પાદક હેાઈ, હું આય ! અમારા नेवाथी ते छोडी शाय तेभ नथी. (२७-४११) हस्थिणपुरंमि चित्ता, दट्ठूणं नरवईं महिडूढिअ । कामभोगे गिद्धेण, गिद्धेण, निआणमसुहं कडं ॥२८॥ तरस मे अप्पडिकंतस्स, इमं एआरिसं फलं । जाणमाणे विजं धम्मं, कामभोगेसु मुच्छिओ ||२९|| युग्मम् ॥ हस्तिनापुरे चित्र !, दृष्ट्वा नरपतिं महर्द्धिकम् । कामभोगेषु गृद्धेन, निदानमशुभं कृतम् ||२८|| तस्मात् ममाप्रतिक्रान्तस्य इदं एतादृशं फलम् । जानन्नपि यद्धर्मं, कामभोगेषु मूच्छितो ॥ २९ ॥ युग्मम् ॥ અ—અે પૂર્વભવના ચિત્ર મુનિ ! હસ્તિનાપુરમાં સનતકુમાર ચાથા ચક્રવર્તીને મહદ્ધિક જોઈને, કામ
SR No.023497
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1993
Total Pages306
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy