________________
૧૯૨
શ્રી ઉત્તરાધ્યયનસૂત્ર સા
પચેન્દ્રિય જીવોની હિંસા વિ. પાપકર્મો કરશે! નહિ.
(२१-४१०)
अपि जानामि जहेह साहू, जं मे तुमं साहसि वक्कमेअं । भोगाइमेसंगकरा हवंति, जे दुच्चया अज्जो ! अम्हारिसेहि ||२७||
अहमपि जानामि यथेह साधो !,
यन्मे तंत्रं साधयसि वचः
एतत् ।
भोगा इमे सङ्गकरा भवन्ति,
ये दुस्त्यजा आर्य ! अस्मादृशैः ॥२७॥ અ—હૈ સાધુ ! આપે મને જે આ ઉપદેશરૂપ વચન કહ્યું તે હું પણ સમજું છું, પરંતુ આ પ્રત્યક્ષ ભેગા માહ-મમતાના ઉત્પાદક હેાઈ, હું આય ! અમારા नेवाथी ते छोडी शाय तेभ नथी. (२७-४११) हस्थिणपुरंमि चित्ता, दट्ठूणं नरवईं महिडूढिअ । कामभोगे गिद्धेण, गिद्धेण, निआणमसुहं कडं ॥२८॥ तरस मे अप्पडिकंतस्स, इमं एआरिसं फलं । जाणमाणे विजं धम्मं, कामभोगेसु मुच्छिओ ||२९|| युग्मम् ॥ हस्तिनापुरे चित्र !, दृष्ट्वा नरपतिं महर्द्धिकम् । कामभोगेषु गृद्धेन, निदानमशुभं कृतम् ||२८|| तस्मात् ममाप्रतिक्रान्तस्य इदं एतादृशं फलम् । जानन्नपि यद्धर्मं, कामभोगेषु मूच्छितो ॥ २९ ॥ युग्मम् ॥
અ—અે પૂર્વભવના ચિત્ર મુનિ ! હસ્તિનાપુરમાં સનતકુમાર ચાથા ચક્રવર્તીને મહદ્ધિક જોઈને, કામ