SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ ૨૨૮ શ્રી ઉત્તરાધ્યયનસૂત્ર સાથે સર્વે જ્ઞપરિણાથી જાણી અને પ્રત્યાખ્યાન પરિણાથી છડી २ सयभभामा वियरे छ, ते ४ साधु छ. (८-४८०) खत्तियगणउग्गरायपुत्ता, माहण भोइ अ विविहा य सिप्पिणो । नो तेसि वयइ सलोगपूअं, तं परिणाय परिव्वए स भिक्खू ॥९॥ क्षत्रीयगणोपराजपुत्राः माहनाः भोगिकाः विविधाश्च शिल्पिनः । नो तेषां वदति श्लोकपूजा, ___ तत्परिज्ञाय परिव्रजेत् स भिक्षुः ॥९॥ मथ-क्षत्रिया, मत वि. सभू४३५ गये।, आरक्ष४ वि. श्री, रामारी, माझी, राज वि. all, વિવિધ શિલ્પીએ જે હોય છે, તેઓની બાબતમાં “આ સારા છે–આને સત્કાર-પુરસ્કાર કરો.” વિ. જે બેલેતે નથી, તેમની કલેક (કીર્તિ પૂજાને સાવદ્ય જાણી તેને છેડી सयभभामा २ वियरे छे, ते मुनि छ. (e-४८१) गिहिणो जे पव्वइएणदिट्ठा, __ अपव्वइएण व संथुआ हविज्जा । तेसि इहलोइअफलट्ठा, जो संथवं न करेइ स भिक्खू ॥१०॥ गृहिणो ये प्रबजितेन दृष्टा, अप्रव्रजितेन वा संस्तुताः भवेयुः ।
SR No.023497
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1993
Total Pages306
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy