________________
૨૪૨
શ્રી ઉત્તરાધ્યયનસૂત્ર સા
ધથી ખસી જાય છે, આથી ચાક્કસપણે સાધુએ ફૂડથના, इष्यना भने लतना आंतरे रहने, नित - इति-गीतહસિત-સ્તનિત ક્રુતિ અને વિલપિત શબ્દને નહીં सांलणतो भुनि भोक्षमार्गमा वियरे छे. (८-४७६)
णो इत्थीणं पुव्वरयं वा पुव्वकीलियं वा अणुसरिता ras, से निग्गंथे । तं कहमिति चे आयरियाह - निग्गंथस्स खलु इत्थीणं पुव्वरयं पुष्वकीलियं अणुसरमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिमिच्छा वा समुप्पज्जिज्जा, भेयं वा लभेज्जा, उम्मायं वा पाउणिज्जा दीहकालियं वा रोगायक हवेज्जा, केवलिपन्नताओ धम्माओ वा भंसेज्जा । तम्हा खलु नो निग्गंथे इत्थीणं पुव्वकीलियं अणुसरेज्जा ॥९॥
नो स्त्रीभिः पूर्वरतं वा पूर्वक्रीडितं वा अनुम्मर्त्ता भवति, स निर्ग्रन्थः । तत्कथमिति चेदाचार्य आह-निर्ग्रन्थस्य खलु स्त्रीभिः पूर्वरतं पूर्वक्रीडितं अनुस्मरतो ब्रह्मचारिणो शङ्का वा काङ्क्षा वा विचिकित्सा वा समुत्पद्येत, भेद' वा लभेत, उन्माद वा प्राप्नुयात्, दीर्घकालिकं वा रोगातङ्कं भवेत्, केवलिप्रज्ञप्ताद् धर्माद् भ्रंसेत् । तस्मात् खलु निर्मन्थः नो स्त्रीभिः पूर्वरतं पूर्वक्रीडितमनुस्मरेत् ||९||
અ-હવે છઠ્ઠું સ્થાન કહે છે કે-પૂર્વકાળમાંગૃહસ્થજીવનમાં સ્ત્રીઓની સાથે ભાગવેલ ભાગાનુ' જે સ્મરણ કરતા નથી તે નિથ છે. આમ કેમ? તેના જવાબરૂપે આચાર્ય શ્રી કહે છે કે-પૂર્વકાળમાં સ્ત્રીઓની સાથે ભેગવેલ