SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ શ્રી બ્રહ્મચર્ય સમાધિસ્થાનાધ્યયન-૧૬ २४३ ભોગેનું જે સ્મરણ કરનાર બ્રહ્મચારી નિગ્રંથ, બ્રહ્મચર્યના વિષયમાં શંકા, આકાંક્ષા, ફલસંદેહ, ભેદ, ઉન્માદ અને દીર્ઘકાલિક ગાતંકવાળે બની, આખરે કેવલીકથિત ધર્મથી પતિત બની જાય છે, માટે નિશ્ચયથી પૂર્વકાળમાં સ્ત્રીઓની साथे ४२ अनुभ२४ नियन ४२ ! (e-४८७) जो पणीअं आहारं आहारेत्ता हवइ, से निग्गंथे तं कहमिति चे आयरियाह-निग्गंथस्स खलु पणीअं पाणभोअणं आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुपज्जिज्जा, भेयं वा लभेज्जा, उम्माय वा पाउणिज्जा, दीहकालियं वारोगायंकं हवेज्जा, केवलिपन्नत्ताआ धम्माओ वा भंसेज्जा । तम्हा खलु णो निग्गंथे पणीय आहारं आहारेज्जा ॥१०॥ नो प्रणीतमाहारमाहारयिता भवति, स निर्ग्रन्थः । तत्कथमिति चेदाचार्य आह-निर्ग्रन्थस्य खलु प्रणीतं पाणभोजनमाहारयतो ब्रह्मचारिणो ब्रह्मचर्य शङ्का वा काङ्का वा विचिकित्सा वा समुत्पद्येत, भेदं वा लभेत, उन्माद वा प्राप्नुयात् , दीर्घकालिकं वा रोगातङ्क भवेत् , केवलिप्रज्ञप्ताद् धर्माद् वा भ्रसेत् । तस्मात् खलु नो निर्ग्रन्थः प्रणीतमाहारमाहरेत् ॥१०॥ मथ -सात स्थान छ ३-२ घी वि. સ્નિગ્ધ પદાર્થોથી ભરચક આહારને વાપરતે નથી તે મુનિ છે. એમ કેમ? આના પ્રત્યુત્તરરૂપે આચાર્ય શ્રી કહે છે,
SR No.023497
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1993
Total Pages306
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy