________________
શ્રી ઉત્તરાધ્યયનસૂત્ર સા
अर्थ- क्षेत्र, भानो, सोनुं वगेरे धातुयो, पशुभो, નાકરા, ચતુરંગી સેના તથા શબ્દ વગેરે મનેાહર કામભાગના હેતુરૂપ પુદ્દગલસમુદાય જે કુલમાં હોય તે કુલમાં દેવ उत्पन्न थाय छे. (१७-१११ )
४८
मित्तवं नाइवं होइ, उच्चागोए य वण्णवं । अप्पायंके महापणे, अभिजाए जसो बले ।। १८ ।। मित्रवान् ज्ञातिमान् भवति, उच्चैर्गोत्रश्च वर्णवान् । अल्पातङ्क महाप्रज्ञः अभिजातः यशस्वी बली ॥ १८ ॥ अर्थ - मित्रवाणी, उस्वनवाणी પ્રશસ્ત શરીરની કાન્તિવાળા, નિરોગી, વાળા વિનીત, યશસ્વી અને ૧૦કા વાળા થાય છે આ પ્રમાણે દેવ, દશ जने छे. (१८-११२ )
या गोत्रवाणे, મહાન પ્રતિભાકરવામાં સામર્થ્ય અંગવાળા મનુષ્ય
•
भुच्चा माणुस्सए भोए, अप्पडिरुवे अहाउयं । पुत्रं विशुद्धसद्धम्मे, केवलं बोहिबुज्झिया ॥ १९ ॥ चउरंगं दुल्लहं णच्चा, संजमं पडिवज्जिया । तसा धुअम्मंसे, सिद्धे हवइ सासए ति बेमि ||२०|| युग्मम्
भुक्त्वा मानुष्यकान् भोगान्, अप्रतिरूपः यथायुष्कम् । पूर्व विशुद्धसद्धर्मः, केवल बोधिं बुद्धवा ।। १९ ॥ चतुरङ्गं दुर्लभ ज्ञात्वा, संयमं प्रतिपद्य । तपसा धुतकर्माशः, सिद्धो भवति शाश्वतः इति
ब्रवीमि ॥ २० ॥ युग्मम् ॥