SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ શ્રી ઉત્તરાધ્યયનસૂત્ર સા अर्थ- क्षेत्र, भानो, सोनुं वगेरे धातुयो, पशुभो, નાકરા, ચતુરંગી સેના તથા શબ્દ વગેરે મનેાહર કામભાગના હેતુરૂપ પુદ્દગલસમુદાય જે કુલમાં હોય તે કુલમાં દેવ उत्पन्न थाय छे. (१७-१११ ) ४८ मित्तवं नाइवं होइ, उच्चागोए य वण्णवं । अप्पायंके महापणे, अभिजाए जसो बले ।। १८ ।। मित्रवान् ज्ञातिमान् भवति, उच्चैर्गोत्रश्च वर्णवान् । अल्पातङ्क महाप्रज्ञः अभिजातः यशस्वी बली ॥ १८ ॥ अर्थ - मित्रवाणी, उस्वनवाणी પ્રશસ્ત શરીરની કાન્તિવાળા, નિરોગી, વાળા વિનીત, યશસ્વી અને ૧૦કા વાળા થાય છે આ પ્રમાણે દેવ, દશ जने छे. (१८-११२ ) या गोत्रवाणे, મહાન પ્રતિભાકરવામાં સામર્થ્ય અંગવાળા મનુષ્ય • भुच्चा माणुस्सए भोए, अप्पडिरुवे अहाउयं । पुत्रं विशुद्धसद्धम्मे, केवलं बोहिबुज्झिया ॥ १९ ॥ चउरंगं दुल्लहं णच्चा, संजमं पडिवज्जिया । तसा धुअम्मंसे, सिद्धे हवइ सासए ति बेमि ||२०|| युग्मम् भुक्त्वा मानुष्यकान् भोगान्, अप्रतिरूपः यथायुष्कम् । पूर्व विशुद्धसद्धर्मः, केवल बोधिं बुद्धवा ।। १९ ॥ चतुरङ्गं दुर्लभ ज्ञात्वा, संयमं प्रतिपद्य । तपसा धुतकर्माशः, सिद्धो भवति शाश्वतः इति ब्रवीमि ॥ २० ॥ युग्मम् ॥
SR No.023497
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1993
Total Pages306
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy