SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ શ્રી બહુશ્રુતપૂજાધ્યયન-૧૧ संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो । आयारं पाउक्करिस्समि, आणुपुचि सुणेह मे ॥१॥ संयोगाद् विप्रमुक्तस्य, अनगारस्य भिक्षोः ।। आचारं प्रादुष्करिष्यामि, आनुपूर्वी शृणुत मे ॥१॥ અર્થ–સર્વથા સંગથી રહિત અનગાર સાધુના બહુશ્રુત પૂજારૂપ ઉચિત વિધિ-આચારને કમસર હું પ્રગટ કરીશ. આ મારી પાસેથી પ્રગટ થતા આચારને ધ્યાનથી सांस ! (१-३२६) जे आवि होइ निधिज्जे, थद्धे लुद्धे अणिग्गहे । अभिक्खण उल्लवई, अविणिए अबहुस्सुए ॥२॥ यश्चापि भवति निर्विद्यः, स्तब्धो लुब्धः अनिग्रहः । अभीक्ष्णमुल्लपति, अविनीतः अबहुश्रुतः ॥२॥ અથ–સભ્યશાસ્ત્રના જ્ઞાન વગરને અહંકારી, રસ वि. विषयोमा मासत, छन्द्रिय-मनना निड १२ना, વારંવાર શાસ્ત્રમર્યાદા બહાર જેમ-તેમ બોલનાર અને विनय वरना ममहुश्रुत ४२वाय छे. (२-३२७) अह पंचहिं ठाणेहिं, जेहिं सिक्खा न लब्भइ । थंभा कोहा पमाएणं, रोगेणाऽऽलस्सएण य ॥३॥
SR No.023497
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1993
Total Pages306
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy