________________
૨૩૫
શ્રી બ્રહ્મચર્ય સમાધિસ્થાનાધ્યયન-૧૬ संयमबहुलः संवरबहुलः समाधिबहुलः गुप्तः गुप्तेन्द्रियः गुप्तब्रह्मचारी सदा अप्रमत्तः विहरेत् ॥३॥
અથ–હે જબૂ! સ્થવિર ભગવંતે એ બ્રહ્મચર્યના આ દશ સમાધિસ્થાને પ્રરૂપેલાં છે. જે સ્થાને સાધુ સાંભળી હૃદયમાં ધારી, સંયમબહુલ, સંવરબદુલ, સમાધિબહુલ, ગુપ્ત, ગુપ્તેન્દ્રિય, ગુપ્ત બ્રન્નચારી અને સદા અપ્રમત્ત मनी मोक्षमागविडारी भने ! (3-४६१)
तं जहा विवित्ताई सयणासणाई सेविज्जा से निग्गंथे। नो इत्थी पसुपंडगसत्ताई सयणासणाई सेविता हवइ, से निग्गंथे। तं कहमिति चे आयरियाह-निग्गंथस्स खलु इत्थी पसुपंडग संसत्ताई सयणासणाई सेवमाणस्स बंभयारीस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्प जिज्जा, मेयं वा लभेजा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हवेज्जा, केवलिपण्णत्ताओ वा धम्माओ भंसेज्जा, तम्हा नो इत्थीपसुपंडग संसत्ताई सयणासणाई सेविता हवा से निग्गंथे ॥४॥
तद्यथा-विविक्तानि शयनासनानि सेवेत स निर्ग्रन्थः । नो स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेविता भवति, स निर्ग्रन्थः । तत्कथमिति चेदाचार्य आह-निर्ग्रन्थस्य खलु स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेवमानस्य ब्रह्मचारिणो ब्रह्मचर्य शङ्का वा काङ्क्षा वा विचिकित्सा वा समुत्पद्येत भेदं वा लभेत, उन्माद वा प्राप्नुयात् , दीर्घकालिकं