________________
શ્રી હરિકેશીયાધ્યયન-૧૨
सोवागकुलसंभूओ, गुणुत्तरधरो मुणी । हरिएसबलो नाम, आसी भिक्खू जिइंदिओ ॥१॥ श्वपाककुलसंभूतो, गुणोत्तरधरो मुनिः । हरिकेशबलो नाम, आसीद् भिक्षुर्जितेन्द्रियः ॥१॥
અર્થ – ચંડાલ વંશમાં ઉત્પન્ન થયેલ, ઉત્કૃષ્ટ જ્ઞાન વિ. ગુણોને ધારણ કરનાર અને જિતેન્દ્રિય, હરિકેશબલ नामना साधु ता. (१-33८) इरिएसणभासाए, उच्चारे समिईसु अ ।। जओ आयाण णिक्खेवे, संजओ सुसमाहिओ ॥२॥ मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ । भिक्खट्टा बंभइज्जम्मि, जन्नवाडमुवडिओ ॥३॥ युग्मम् ॥ ईय॑षणाभाषोच्चारसमितिषु च । यत आदाननिक्षेपे, संयतः सुसमाहितः ॥२॥ मनोगुप्तो वचोगुप्ता, कायगुप्तो जितेन्द्रियः । भिक्षार्थ ब्रह्मेज्ये, यज्ञपाट उपस्थितः ॥३॥ युग्मम् ॥
मथ - सम्य प्रवृत्ति३५ ध्या-साप-मेष:આદાનનિક્ષેપ-ઉચ્ચારપ્રશ્રવણ વિ. પરિઝાપનિકા નામક