________________
શ્રી ઈ પુકારીયાધ્યયન-૧૪
देवा भवित्ताण पुरे भवंभि, केई चुआ एगविमाणवासी । पुरे पुराणे इसुआर नामे, खाए समिद्धे सुरलोअरम्मे ॥१॥ सकम्मसेसेण पुराकएणं, कुलेसुदग्गेसु अ ते पसूआ | निव्विण्णसंसारभया जहाय, जिणिदमग्गं सरणं पवण्णा ॥२॥ पुमत्तमागम्म कुमार दोवि, पुरोहिओ तस्स जसा य पत्ती । विसालकित्ती अ तहेसुआरो, राईत्थ देवी कमलावई अ || ३ || - त्रिभिर्विशेषकम् ॥ देवा भूत्वा पूर्वभवे, केचित् च्युताः एक विमानवासिनः । पुरे पुराणे इषुकारनाम्नि ख्याते समृद्वे सुरलोकरम्ये ॥१॥
9
स्वकर्मशेषेण पुराकृतेन, कुलेषु उदग्रेषु च ते प्रसूताः । निर्विण्णाः संसार भयात् त्यक्वा, जिनेन्द्रमार्ग शरणं प्रपन्नाः ||२|| पुरुषत्वमागम्य कुमारौ द्वावपि, पुरोहितो तस्य यशाच पत्नी । विशालकीर्तिश्च तथेषुकारो, राजाऽत्र देवी कमलावती च ॥३॥ ॥ त्रिभिर्विशेषकम् ॥ અર્થ-પૂર્વ ભવમાં એક નલિનીગુલ્મ નામના વિમાનમાં રહેનારા કેટલાક દેવા થઈને, ત્યાંથી ચ્યવીને, જુના ધંધુકારી નામક સમૃદ્ધ સુરલેાક સમાન રમણીય નગરમાં, પૂર્વે કરેલ અને બાકી રહેલ પેાતાના પુણ્યપ્રકૃતિરૂપ ક`થી ઊંચા