Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४६
सूत्रकृताङ्गसुत्रे
साम्प्रतं सूत्रकार एव चार्वाकमतं प्रदर्शयति 'एए' इत्यादि ।
मूलम् -
१
२ ३
४
६
७
एए पंच महभूया, तेव्भो एगोत्ति आहिया
१०
१२
१३ ६१
अह तेसिं विणासेणं, विणासो होइ देहिणो ॥ ८ ॥
छाया
एतानि पंच महाभूतानि तेभ्य एक इत्याख्यातम् ।
अथ तेषां विनाशेन, विनाशो भवति देहिनः ||८|| अन्वयार्थ:
(एए) एतानि = पूर्वोक्तानि पृथिव्यादीनि पञ्च महाभूतानि सन्ति (तेव्भो) तेभ्यः =भूतेभ्यः (एगो) एकः आत्मा उत्पद्यते पञ्चमहाभूतजन्य एवं आत्मा
---
अब स्वयं सूत्रकार चार्वाक (नास्तिक) मत को प्रदर्शित करते हैं'एए' इत्यादि ॥
शब्दार्थ - 'एए - एतानि ' ये 'पंच-पांच' पांच 'महभूया - महाभूतानि महाभूत हैं ' तेव्सो- तेभ्यः' इन से ' एगो - एकः ' एक आत्मा उत्पन्न होता है 'त्ति इति' इसप्रकार 'आहिया' - आख्यातम्' कहा है 'अह - अथ' तदनन्तर 'तेसिं-तेपां ' उन भूतों के' 'विणासेणं - विनाशेन' नाग से ' देहिणो - देहिनः ' आत्मा का 'विणासो - विनाशः' 'होइ - भवति' होता है | ॥८॥
अन्वयार्थ-ये पूर्वोक्त पृथ्वी आदि पांच महाभूत हैं । इन भूतों से एक आत्मा की उत्पत्ति होती है । आत्मा पांच महाभूतों से जनित ही है उनसे पृथक्
हवे सूत्रअर पोते यार्वा ( नास्ति ) भतने प्रदर्शित उरे छे "ए" इत्यादि शण्दार्थ–‘एए–पतानि' मा 'पंच-पञ्च' पांथ 'महन्भूया - महाभूतानि' भडालूतो छू 'तेव्सो-तेभ्य' तेनाथी ‘एगो एक ' भेड आत्मा उत्पन्न थाय छे 'त्ति - इति' मा प्रभा 'आदिया - आख्यातम्' उछे 'अह- अथ' ते पछी 'तेसि-तेषां' से भहालूतोना 'विणासेणं विनाशेन' नाशथी 'देहिणो- देहिनः' आत्मानो 'विणासो - विनाश' विनाश 'होद - भवति' थाय छे ॥८॥
अन्वयार्थ -
CC
પૂર્વકિત પૃથ્વી આદિ પાંચ મહાભૂતા છે આ ભૂતામાંથી આત્માની ઉત્પત્તિ થાય છે. આત્મા પાચ મહાપૂતોથી બનેલેા જ છે. આ પાંચ મહાભૂતાથી આત્મા ભિન્ન