Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३६२
सूत्रकृताङ्गसूत्रे काले । तदुक्तम्-कालः सृजति भूतानि, कालः संहरते प्रजाः।
कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः "इति । स्वभाववादिनस्तु स्वभावेन सर्वोऽपि लोकः संजातः इति ।
नियतिवादिनस्तु नियत्यैव सर्व प्रस्तूयते । तदेवं ते ते- वादिनः म्व मताऽनुसारेणाऽयं लोको जायते इति वदन्ति ॥ ६ ॥ "जगत उत्पत्तौ ततोऽपरमपि मतं प्रदर्शयति सूत्रकारः-"सयंभुणा" इत्यादि।
मूलम्१ ३ २ १० १२ सयंभुणा कडे, लोए, इति वुत्तं महेसिणा। मारेण संथुया मोया, तेण लोए असासए-" ॥७
छायास्वयम्भुवा कृतो लोकः इत्युक्तं हि महर्पिणा।
मारेण संस्तुता माया तेन लोकः अशाश्वतः (७ स्वभाववादी मानता है--समस्त लोक स्वभाव से ही उत्पन्न हुआ है । __ नियतिवादी के मतानुसार सभी कुछ नियति के द्वारा ही उत्पन्न होता है। ___ इस प्रकार भिन्न भिन्नवादि अपने अपने मत के अनुसार लोक की उत्पत्ति कहते हैं ॥ ६ ॥
जगत् की उत्पत्ति के विपय में सूत्रकार एक और मत का उल्लेख करते हैं- "सयंभुणा" इत्यादि ।
शब्दार्थ-"संयंभुणा-स्वयम्भुवा" विष्णुने "लोए-लोकः' संसार 'कडेकृतः' किया है 'मारेण-यमराजेन' यमराजाने 'माया-माया' मायाशक्ति 'संथुया-संस्तुता' रची है 'तेण-तेन' इसकारण-'लोए-लोकः' संसार 'असासए अशाश्वत:' अनित्य है ॥७॥
સ્વભાવવાદીઓ એવું માને છે કે સમસ્ત લેક સ્વાભાવિક રીતે જ ઉત્પન્ન થાય છે નિયતિવાદીઓ એવું કહે છે કે સઘળા પદાર્થો નિયતિ દ્વારા જ ઉત્પન્ન થાય છે આ પ્રકારે લેકની ઉત્પત્તિના વિષયમાં જુદા જુદા મતવાદીઓની જુદી જુદી માન્ય
જગતની ઉત્પત્તિના વિષયમાં વધુ એક માન્યતાને સૂત્રકાર હવે પ્રકટ કરે છે” - 'सय भुणा" छत्यादि।
शहाथ-'सयंभुणा-स्वयम्भुवा' विपशुये लोए-लोक' संसार 'कडे-ति' रेस छ 'मारेण-यमराजेन' यभरात 'माया-माया' भायाशात 'संथुया-स स्तुता' श्येद छ 'तेण-तेन' मा २0 'लोए-लोक' ससार 'असासए-अशाश्वत' मनित्य छे ॥७॥
तामा छे ॥५॥