Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकताइसूत्र अन्वयार्थः - (जइविय) यद्यपि (कामेहि) कामैः शब्दादिरूपैः (लाविया) लावयेयुः' प्रलोभनं दद्युः (जइ) यदि वा (वंधिउं) बद्ध्वा (घरं ) गृहम् (णोज्जाहिण) नयेयुः णमिति वाक्यालंकारे (जइ) यदि. परन्तु यदि स साधुः, ( जीवियं ) जीवितं संयमरहितजीवनम् (नावकंखए) नावकाक्षेत् नाभिलपेत तदा ‘णो (लमंति) नो लभंते ते कुटुंबिजनाः तं साधु स्वाधिकारे नैव कुर्वन्ति तथा (ण संठवित्तए) न संस्थापयितुं गृहे स्थापयितुं न शक्नुवन्तीति ॥१८॥
--टीका'जइवि य' यद्यपि साधोः सासारिककुटुंविपुरुषाः, 'कामेहि लाविया' कामैः-- शब्दादि मनोज्ञकामभोगैः लोभयेयुः, साधये कामादिना प्रलोभन दद्युः,
'जइबंधि' यदि वा वन्धयित्वा क्रुद्धाः सन्तो हस्तपादादिकं बन्धयित्वा, 'घरंवह साधु 'जीवियं-जीवितम्' संयम रहित जीवनको 'नावकंखए-नावकांक्षेत्' नहीं चाहता है ‘णो लभंति--नो लभन्ते वे उसे वशमें नहीं कर सकते है ण संठवित्तए--न संस्थापयितुम और उसे गृहस्थ भाव में नहीं रख सकते है।।१८॥
-अन्वयार्थ। यद्यपि वे स्वजन शब्दादि कामभोगों का प्रलोभन दे अथवा वॉधकर घर ले जाएँ । परन्तु साधु यदिअसंयम जीवन की अकांक्षा न करे तो वे उसे अपने अधिकार में नहीं कर सकते और न घर में रख सकते हैं । ॥१८॥
-टीकार्थ-- . ' साधु के स्वजन को भले ही शब्द आदि मनोज्ञ कामभोगों का प्रलोभन दे अथवा क्रुद्ध होकर उसके हाथ और पैर बाँध कर घर ले जाएँ 'जीविय-जीवितम् ' सयम वरना पनने ‘नावक खए-नायकांक्षेत्' 'न छ णो ल भति-नो लभ ते ते तेने वशमा ४२ शता नथी ‘ण स ठवित्तए-न स स्थापयितुम्' અને તેને ગૃહસ્થ ભાવમાં રાખી શકતા નથી ૧૮
-सूत्राथકદાચ તે સ્વજનો તેને શબ્દાદિ કામભેગેનુ પ્રલેભન બતાવે, અથવા તેને પરાણે બાધીને ઘેર લઈ જાય, તો પણ અસયમ જીવનની આકાક્ષા ન રાખનાર તે સાધુને તેઓ સંયમના માર્ગેથી ચલાયમાન કરી શકતા નથી અને પરાણે ઘરમાં રાખી શકતા નથી ૧૮
-टीआयતે સાધુના સ્વજનો તેને શબ્દાદિ મનન કામભોગોનું પ્રલોભન બતાવીને પણ સયમના માર્ગેથી ચલાયમાન કરી શક્તા નથી તેઓ કદાચ ક્રોધાવેશમાં આવી જઈને