Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गसूत्रे.
छाया
बहवः प्राणाः पृथक् श्रिताः प्रत्येकं समीक्ष्य समताम् । यो मौनपदमुपस्थितो विरति तत्राकार्षीत् पण्डितः ॥ ८ ॥
-अन्वयार्थ
( वहवे ) वहवः अनंता: (पाणा) प्राणाः जीवाः, ( पुढो) पृथक पृथक (सिया) श्रिताः अस्मिन् जगति वसन्तीत्यर्थः, (पत्तेयं) प्रत्येकं प्राणिनम् समय समतां समभावेन (समीडिया) समीक्ष्य (मोणपदं) मौनपदम् संयमम् (उचट्टिए) उपस्थितः संयममाश्रित इत्यर्थः (पंडिए) पंडितः (तत्थ ) तत्र प्राणिघातादौ , (विरति ) विरतिम् ( अकासी) अकार्षीत् कुर्यादित्यर्थः ॥ ८ ॥
T
बहुजन नमस्करणीय धर्म में स्थित साधु जिस प्रकारके धर्म को प्रकट करे, उसे दिखलाने के लिए सूत्रकार उपक्रम करते है अथवा दूसरा उपदेश हवे पाणा' इत्यादि ।
करते हैं
4
शब्दार्थ - 'बहवे बहवः' अनेक 'पाणा - प्राणाः' प्राणी 'जीव' पुढो पृथक्' पृथक् 'सिया-- श्रिता:' इस जगत् में निवास करते हैं 'पत्तेय - प्रत्येकम् ' प्रत्येक प्राणी को 'समय - समता' समभाव से 'समीहिया - समीक्ष्य' देखकर 'मोणपदंमौनपदम् ' संयम में 'उपडिए - - उपस्थित:' रहने वाला 'पंडिए - पंडित:' पण्डित पुरुष ' तत्थ-- तत्र' उन प्राणियों के घातसे 'विरति--विरतिम्' विरति 'अकासीअकार्षीत् करे ||८||
-
-अन्वयाथ
बहुतसे प्राणी पृथक पृथक इस संसार में रहते हैं । प्रत्येक प्राणीकोसमभाव से देख कर संयम में उपस्थित पण्डित प्राणिहिंसा आदि से विरत हो ॥ ८ ॥
.
બહુજન નમસ્કરણીય જૈન ધર્માંની આરાધના કરતા મુનિએ કયા પ્રકારે ધર્મ પ્રકટ કરવા જોઈએ, તે બતાવવાને માટે સૂત્રકાર ઉપક્રમ કરે છે અથવા આગળ ઉપદેશ આપે छे- "वहवे पाणा" इत्यादि
,
शब्दार्थ –'बहवे - वहव' अने 'पाणा- प्राणा' आशीलव 'पुढो पृथक्' पृथ३ पृथ 'सिया- श्रिता.' या भगतमा निवास रे छे 'पत्तय-प्रत्येकम्' प्रत्येक प्राणीने 'समय - 'समता' समभावथी 'समीहिया समीक्ष्य' लेने 'मोणपदं - मौनपदम् स यभभा 'उच्चट्ठिय उपस्थित'' रहेवावाणा 'पडिए - पडित' पंडित पु३ष 'तत्थ-तत्र' ते आशियाना घातथी विरति - विरतिम्' विरति 'अकासी - अकार्षीत् १३.
1#
- सूत्रार्थ -
ઘણા પ્રાણીએ આ સસારમા અલગ અલગ રહે છે. પ્રત્યેક પ્રાણી તરફ સમભાવૃની નંજરે જોતા થકા, સચમમા ઉપસ્થિત પડિંતે પ્રાણીહિંસા આદિથી નિવૃત્ત થવુ
लेखे. ॥ ८ ॥
اور