Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६१८
'न पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ॥ १ ॥ तथाहि - 'शम्या पूर्वपयोनिधौ निपतिता भ्रष्टं युगं पश्चिमाSम्भोधौ दुर्धरवीचिभिश्च सुचिरात्संयोजितं तद्द्वयम् । सा शम्या प्रविशेद्युगस्य विवरे तस्य स्वयं क्वापि चेत् भ्रष्टो मर्त्यभवात्तथाऽप्यमुकृती भूयस्तमाप्नोति न ॥१॥
सूत्रकृताङ्गसूत्रे
अर्थः- कीलकं पूर्वसमुद्रे प्रक्षिप्यते । तथा पश्चिमसमुद्रे युगम्। तदुभयं समुद्रस्य प्रवलवेगेन संयुज्येत अपि कदाचित्कालपरिपाकवशात् । तथा कीलकं युगेऽपि प्रविशेत् । यद्यपीदमसंभवि, तथापि कदाचित् असंभावितमपि संभ वेत् । किन्तु पुण्यरहितः पुरुषः गतं मनुष्यजन्म, कथमपि न पुनः प्राप्स्यवह प्राप्त नहीं हो सकता, कहा भी है- " न पुनरिदमतिदुर्लभम्' इत्यादि
अत्यन्त दुर्लभ, तथा अगाध संसार समुद्र में विभ्रष्ट (गुमा हुआ) तथा जुगनू और विजली की चमक के समान अल्पकालस्थायी यह मनुष्यभव पुनः ग्राप्त नहीं होता || १ ||
तथा - " शम्या पूर्वपयोनिधौ निपतिता" इत्यादि ।
शम्या (जुए में लगाई जाने वाली लकड़ी जिसे 'पंचारी' या कील कहते हैं) पूर्वसमुद्र में गिर गई हो और जुआ पश्चिमसमुद्र में गिरा हो, तो समुद्र की उत्ताल तरंगों से आहत होकर दोनों चिरकाल में कभी मिल जाएँ और कदाचित् वह शम्या जूए के छेद में प्रवेश भी कर जाय ऐसा संभवित है किन्तु जिसने पुण्योपार्जन नहीं किया है ऐसा मनुष्य एकवार मनुष्यभव से होकर पुनः मनुष्यभव नहीं प्राप्तकर सकता ॥१॥
"न पुनरिदमति दुर्लभम्” अत्यत हुर्सल भने अगाध असार सागरमा परेड અને આગિયા તથા વિજળીના ચમકારા જેવા અલ્પકાલ સ્થાયી આ મનુષ્ય ભવ ફીથી प्राप्त यतो नथी 11 m
तथा 'शम्या पूर्व पयोनिधौ निपतिता' इत्याहि
શમ્યા (ગાડાની ધૃસરીમા લગાડેલી લાકડી જેને મીલ અથવા ખીલી કહે છે) પૂર્વ સમુદ્રમા પડી ગઈ હાય અને ધૂસરી પશ્ચિમ સમુદ્રમા પડી ગઈ હોય તેા સમુદ્રના મોટા મેટાં મેાજાએ વડે હડસેલાઇને કદાચ દીર્ઘકાળ યાદ તેએ બન્ને ભેગા થઈ જાય અને કદાચ તે શમ્યા (ખીલી) ધૂસરીના છિદ્રમા પણ પ્રવેશ કરે, પરન્તુ જેણે પુણ્યેાપાન કર્યું નથી એવા મનુષ્ય, એક વાર મનુષ્ય ભત્ર ગુમાવી બેસીને ફરી કદી પણ મનુષ્ય ભવની પ્રાપ્તિ કરી શકતુ નથી ! ૧૫