Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६२४
सूत्रकृताङ्गसूत्रे
पुनरपि उपदेशान्तरमधिकृत्याह सूत्रकारः ' एवं मत्ता' इत्यादि ।
मूलम्
१ २
३
?
५
८
एवं मत्ता महंतरं धम्ममिणं सहिया वहूजणा
६
७
११
९
११ १९
गुरुणो छंदाणुवत्तगा विरया तिन्नमहोघमाहियं तिबेमि ||३१||
छाया
a मत्वा महदन्तरं धर्ममेनं सहिता वहवो जनाः ।
गुरोश्छन्दानुवर्त्तका विरता स्तीर्णा महौघमाख्यातम् || इति ब्रवीमि ||३२|| अन्वयार्थः
( एवं ) एवमनेन प्रकारेण (मत्ता) मत्वा ( महंत रं) महदन्तरं = सवर्थोत्तमम् (धम्म मिण) धर्ममेनम् = श्रुतचारित्रलक्षणमिमं धर्मम् स्वीकृत्य ( सहिया ) सहिता : =
पुनः उपदेश करते हैं- " एवं मत्ता" इत्यादि ।
शब्दार्थ - ' एवं - एवम् ' इस प्रकार 'मत्ता - मत्वा' मानकर 'महंतरं - महदन्तरम्' सर्वोत्तम 'धम्ममिणं - धर्ममेनम्' इस श्रुतचारित्ररूप आहेत धर्म को स्वीकार करके 'सहिया - सहितः, ज्ञानादियुक्त 'गुरुणो छंदाणुवचगा-गुरो छंदानुवर्तकाः' गुरु के अभिप्रायानुसार वर्तनेवाले 'विरया - विरता: " पाप से रहित 'बहुजणा - बहुजनाः' अनेकजनोंने 'महोघं - महौघम्' संसारसागर को 'तिन्ना - तीर्णाः ' संसार को पार किया है 'आहियं - आख्यातम्' ऐसा में आपसे कहता 'त्तिवेमि - इतिब्रवीमि ' वह तीर्थकरके मुख से सुना है, वही आपको कहता स्व कल्पित नहीं कहता ||३२||
-अन्वयार्थइस प्रकार इस श्रुतचारित्र धर्म को सर्वोत्तम मान कर, ज्ञानादि से હવે સૂત્રકાર આ ઉદ્દેશકને ઉપમ હાર કરતા આ પ્રમાણે ઉપદેશ આપે છે--ત્ર मत्ता" इत्याहि-
शब्दार्थ- 'पत्र - एवम्' या अरे 'मत्ता - मत्वा' भानीने 'मह'तर' - महदन्तरम्' सर्वोत्तम 'धम्मणि धर्म मेनम्' मा श्रुतयारित्रय आईत धर्मनी स्वीधर ने 'सहिया - सहिता' ज्ञान वगेरेथी युक्त 'गुरुणा छ दाणुवत्तगा-गुरोश्छ दानुवर्तका' गुना अभिप्राय अनुसार वर्तवावाणा 'विरया - विरता' पायथी रहित 'बहुजणा - बहुजना ' वो 'महाघ- महौघम्' असार सागरने 'तिन्ना तीर्णा' ससारने चार रेस छेगे 'आहिय - आख्यातम्' हुँ आपने उ छ 'त्तिबेमि- इति ब्रवीमि ते तीर्थ पुरना મેાઢાથી સાભળ્યુ છે તે જ આપને કહુ છુ મારી જાતે કલ્પના કરીને કહેતેા નથી u૩રા
सूत्रार्थ
આ પ્રકારના આ શ્રુતચારિત્ર રૂપ ધર્મને સર્વોત્તમ માનીને, જ્ઞાનાદ્રિથી સ પત્ર.