Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थ बोधिनी टीका प्र श्रु. अ२ उ ३ साधूनां परिपहोपसर्ग सहनोपदेश' ६६३ युक्तः 'संजए' संयतः साधुः 'पाणेहिं प्राणान् प्राणिनः 'आयतुल्ले' आत्मतुल्यान् 'अहिपासए' अधिपश्येत् । यतो मोहग्रस्तो जीवो दुःखातः सन् पुनः पुनरपि संसारमेवागच्छति । अतः श्लोक श्लाघादिभिरस्पृष्टो ज्ञानादिसंपन्नः साधुः सर्वप्राणिनः आत्मतुल्यानेच पश्येत् । तदुक्तम्-"अापसमे मन्नेन्ज छप्पिकाए" आत्मसमान् मन्येत पकायानिति ॥१२॥
व्रतस्य महिमानं शास्त्रकारो वर्णयति --गारंपि य, इत्यादि ।
गारं पि य आवसे नरे अणुपुव्वं पाणेहिं संजए।
७ ९ १० १२ ११ समतां सव्वत्थ सुव्वर देवाणं गच्छे स लोगयं ॥१३॥
छाया अगारमप्यावसन्नरोऽनुपूा प्राणेषु संयतः ।
समतां सर्वत्र सुव्रतो देवानां गच्छेत्स लोकम् ॥१३॥ कारण प्रशंसा सम्मान आदि की अमिलापा से रहित और ज्ञानादि से युक्त होकर संयमी साधु समस्त प्राणियों को आत्मतुल्य समझे । कहा भी है"अप्पसमे मन्नेज्ज" इत्यादि । “छहों कायों के जीवों को आत्मा के समान ही समझना चाहिए" ॥१२॥
शास्त्रकार व्रत की महिमा का वर्णन करते हैं-"गारं पि य” इत्यादि ।
शब्दार्थ-गारंपि य ‘अगारमपि' घर में भी 'आवसे-आवसन्' निवास करता हुआ 'नरे-नरः' मनुष्य 'अणुपुव्वं-आनुपूा ' क्रमशः 'पाणेहि संजए प्राणेषु संयतः, प्राणिहिंसासे निवृत्त होकर 'सव्वत्थ-सर्वत्र' सभी प्राणियों में 'समतां-समतां' समभाव रखता हुआ 'स-सः' वह 'सुब्बए-सुव्रत' सुत्रत पुरुष 'देवाणं लोगयं-देवानां लोकम् देवताओं के लोकको 'गच्छे-गच्छेत्' जाता है ॥१३॥ પ્રશસા, સન્માન આદિની અભિલાષાનો ત્યાગ કરીને અને જ્ઞાનાદિથી સંપન્ન થઈને સમસ્ત वाने मात्मतुल्य मानवान यु पछे --" अपपसमे मन्नेज' त्यादि“છકાયના જીને આત્મવત જ માનવા જોઈએ” ગાથા ૧૨ वे शाखार तना भडिमा पछे- "गार पिय" त्यादि
साथ-'गार पि य--अगारमपि' घरमा ५५ 'आवसे--आवसन् निवास तो 'नरे-नर' मनुष्य 'अणुपुव्व --आनुपूा ' भश 'पाणेहि सजाए- प्राणेषु स यत' मा [ साथी निवृत्त यान 'सवत्थ- सर्वत्र' या प्राणियोमा 'समतां समतां' समभाव रणवा से-स' ते सुव्या--सुव्रत' सुव्रत ५३५ 'देवाण लोगय - देवानां लोकम् देवतागोना डामा 'गच्छे-गच्छेत लय छे. ॥१३॥