Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकताङ्गसूत्र
सव्वं नच्चा अहिट्टए धम्मट्ठी उवहाणवीरिए । गुत्ते जुत्ते सदा जए आयपरे परमायतहिए ॥१५॥
छायासर्व ज्ञात्वा अधितिष्ठेत् धार्युपधानवीर्यः । गुप्तो युक्तः सदा यतेताऽऽत्मपरयोः परमायतस्थितः ॥१५॥
अन्वयार्थ (सव्व) सर्वम् (नच्चा) ज्ञात्वा (अहिटए) अधितिष्ठेत् संवरन् (धम्मट्टी) धर्मार्थी धर्मेणार्थः प्रयोजनं यस्य स तथा (उवहाणवीरिए) उपधानवीयः उपधाने उग्रतपसि पराक्रमशीलः (गुत्ते जुत्ते ) गुप्तो युक्तो मनोवाक्कायैर्गुप्तः, ज्ञानादिभियुक्तः (सया) सदा (आयपरे) आत्मपर्योः विपये
शब्दार्थ-'सव्व-सर्वम्' सर्व पदार्थों को 'नच्चा-ज्ञात्वा' जानकर साधु अहिहए-अधितिप्ठेत्' सर्वज्ञोक्त संघरका आश्रय लेवे 'धम्मट्ठी-धर्मार्थी, धर्म का प्रयो जन वाला बने 'उवहाणवीरिए-उपधानवीयः' तपकरने में पराक्रमशीलबने 'गत्ते जुत्त-गुप्तो युक्तों' इन्द्रियोंसे तथा-मन वचन और कायसे गुप्त और बनाढिसे युक्त बने 'सया-सदा सर्वदा 'आयपरे-आत्मपरयोः' अपने और दूसरे के विषय में 'जए-यतेत' यनकरें 'परमायतहिए-परमायतस्थितः' और मोक्षकी अभिलापा करे ॥१५॥
-अन्वयार्थ
संयमी पुरुप समस्त पदार्थों को जानकर संबर को ग्रहण करे तथा धर्मार्थी होकर उग्र तपश्चरण में पराक्रम करे इन्द्रियों से तथा मन वचन काय से गुप्त हो और ज्ञानादिसे ____हाथ -सब-सर्वम्' या पहायान 'नच्चा-शात्वा' तीन माधु 'अहिदाअधितिाटेत' सर्वज्ञात सवरना माश्रय ले 'धमट्टी-धर्मार्थी' भनी प्रयोगनवाजा गने 'उवहाणवीरप-उपधानवीय:' त५ ४२वामा ५४मशीस जने 'गुत्ते जुत्ते-गुप्तो युक्त' पद्रियाथी मने मन, वचन, यथी गुप्त मने जानाथी युस्त मने 'सया-सदा सहा 'आयपरे-आत्मपरयो' पाताना मन जीतना विषयमा 'जप-यतेत' प्रयत्न ४२ 'परमा. यतहिप-परमायतस्थित" मने भाक्षी मलिदापा ४२ ॥१५॥
સૂત્રાર્થ સંયમી પુરુષ સમસ્ત પદાર્થોને જાણીને સંવર ગ્રહણ કરે તથા ધર્માથી થઇને ઉગ્ર તપસ્યાઓમા પ્રયત્નશીલ રહે. તેણે મને ગુપ્ત, વચન ગુપ્ત અને કાયગુપ્ત અને જ્ઞાનાદિથી યુક્ત થવું જોઈએ. તેણે સ્વપરની યતના કરવી જોઈએ. અને મોક્ષની અભિલાષા સેવવી જોઈએ ૧