Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 676
________________ सुत्रकृताङ्गसूत्रे ६६४ अन्वयार्थ (गारंपि य) अगारमपि च गृहेपि (आवसे) आवसन् निवासं कुर्वन् (नरे) नरो--मनुप्यः (अणुपुव्वं) आनुपूर्व्या-क्रमशः (पाणेहिं संजए) प्राणेषु संयतः प्राणातिपातविरतः (सव्वत्थ) सर्वत्र (समता) समभावं कुर्वन् (स) सः (सुव्वए) सुव्रतः (देवाणं लोगयं) देवलोकं स्वर्गम् (गच्छे) गच्छेदिति ॥१३॥ टीका 'गारंपि य' अगारमपि च गृहमपि 'आवसे' आवसन् 'नरे' नरो मनुष्यः 'अणुपुच्छ आनुपूर्व्या क्रमशः 'पाणेहिं संजए' प्राणेषु संयतः पाणिहिंसया निवृत्तः सन् 'सव्यत्य' सर्वत्र त्रसस्थावरणाणेपु 'समतां' समतां समभावं कुर्वन् 'मुव्बए' मुव्रतः जिनप्रतिपादितदेशविरतः र्ययुतो भूत्वा 'देवाणं लोगए' देवानां लोकं स्थानम् 'गच्छे' गच्छेत् देवलोकं गच्छतीत्यर्थः । ___-अन्वयार्थगृहावास में रहता हुआ भी मनुष्य प्राणियों की हिंसा से निवृत्त और 'मुव्यए सर्वत्र समभाव धारण करता हुआ सुव्रतवान होता है और देवलोक में गमन करता है ॥१३॥ -टीकार्थगृहवास करता हुआ मनुष्य भी यदि अनुक्रम से प्राणियों में संयत होकर अर्थात् प्राणातिपात से निवृत्त होकर रहे और त्रस तथा रथावर जीवों पर समभाव धारण करे तो वह जिनोक्त देशविरति से युक्त होकर देवलोक प्राप्त कर लेता है। ___ अभिप्राय यह है कि गृहावास में रहने वाला पुरुष भी यदि देशविरति को अंगीकार करके तथा समस्त प्राणियों में समताभाव धारण करके __ -सत्राथગ્રહવાસ કરતે મનુષ્ય પણ જે ક્રમે ક્રમે પ્રાણુઓની હિંસાનો પરિત્યાગ કરતો જાય છે અને સમસ્ત પ્રણીઓ પ્રત્યે સમભાવ કરતા સુત્રતવાનું થાય છે, તે દેવ ગતિની પ્રાપ્તિ કરી શકે છે. ૧૩ टा ગૃહવાસ કરતો મનુષ્ય પણ જે પ્રાણાતિપાત આદિથી નિવૃત્ત રહે અને સમસ્ત ત્ર તથા સ્થાવર જે પ્રત્યે સમભાવ ધારણ કરે, તે તે જિનર્ત દેશવિરતિથી યુક્ત થવાને કારણે દેવકની પ્રાપ્તિ કરે છે આ કથનનો ભાવાર્થ એ છે કે-- ગૃહસ્થાશ્રમમાં રહેનાર પુરુષ પણ જે દેશવિરતિને

Loading...

Page Navigation
1 ... 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701