SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ ६२४ सूत्रकृताङ्गसूत्रे पुनरपि उपदेशान्तरमधिकृत्याह सूत्रकारः ' एवं मत्ता' इत्यादि । मूलम् १ २ ३ ? ५ ८ एवं मत्ता महंतरं धम्ममिणं सहिया वहूजणा ६ ७ ११ ९ ११ १९ गुरुणो छंदाणुवत्तगा विरया तिन्नमहोघमाहियं तिबेमि ||३१|| छाया a मत्वा महदन्तरं धर्ममेनं सहिता वहवो जनाः । गुरोश्छन्दानुवर्त्तका विरता स्तीर्णा महौघमाख्यातम् || इति ब्रवीमि ||३२|| अन्वयार्थः ( एवं ) एवमनेन प्रकारेण (मत्ता) मत्वा ( महंत रं) महदन्तरं = सवर्थोत्तमम् (धम्म मिण) धर्ममेनम् = श्रुतचारित्रलक्षणमिमं धर्मम् स्वीकृत्य ( सहिया ) सहिता : = पुनः उपदेश करते हैं- " एवं मत्ता" इत्यादि । शब्दार्थ - ' एवं - एवम् ' इस प्रकार 'मत्ता - मत्वा' मानकर 'महंतरं - महदन्तरम्' सर्वोत्तम 'धम्ममिणं - धर्ममेनम्' इस श्रुतचारित्ररूप आहेत धर्म को स्वीकार करके 'सहिया - सहितः, ज्ञानादियुक्त 'गुरुणो छंदाणुवचगा-गुरो छंदानुवर्तकाः' गुरु के अभिप्रायानुसार वर्तनेवाले 'विरया - विरता: " पाप से रहित 'बहुजणा - बहुजनाः' अनेकजनोंने 'महोघं - महौघम्' संसारसागर को 'तिन्ना - तीर्णाः ' संसार को पार किया है 'आहियं - आख्यातम्' ऐसा में आपसे कहता 'त्तिवेमि - इतिब्रवीमि ' वह तीर्थकरके मुख से सुना है, वही आपको कहता स्व कल्पित नहीं कहता ||३२|| -अन्वयार्थइस प्रकार इस श्रुतचारित्र धर्म को सर्वोत्तम मान कर, ज्ञानादि से હવે સૂત્રકાર આ ઉદ્દેશકને ઉપમ હાર કરતા આ પ્રમાણે ઉપદેશ આપે છે--ત્ર मत्ता" इत्याहि- शब्दार्थ- 'पत्र - एवम्' या अरे 'मत्ता - मत्वा' भानीने 'मह'तर' - महदन्तरम्' सर्वोत्तम 'धम्मणि धर्म मेनम्' मा श्रुतयारित्रय आईत धर्मनी स्वीधर ने 'सहिया - सहिता' ज्ञान वगेरेथी युक्त 'गुरुणा छ दाणुवत्तगा-गुरोश्छ दानुवर्तका' गुना अभिप्राय अनुसार वर्तवावाणा 'विरया - विरता' पायथी रहित 'बहुजणा - बहुजना ' वो 'महाघ- महौघम्' असार सागरने 'तिन्ना तीर्णा' ससारने चार रेस छेगे 'आहिय - आख्यातम्' हुँ आपने उ छ 'त्तिबेमि- इति ब्रवीमि ते तीर्थ पुरना મેાઢાથી સાભળ્યુ છે તે જ આપને કહુ છુ મારી જાતે કલ્પના કરીને કહેતેા નથી u૩રા सूत्रार्थ આ પ્રકારના આ શ્રુતચારિત્ર રૂપ ધર્મને સર્વોત્તમ માનીને, જ્ઞાનાદ્રિથી સ પત્ર.
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy