Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५८५
समयाथ बोधिनी टीका प्र श्रु अ. २उ २ रचपुत्रेभ्य. भगवदादिनायोपदेश तीर्थकरेण प्रतिपादितम् तस्मात् शीतं जलम् असंयमानुष्ठानम् गृहस्थस्य पात्रादौ भोजनं च न कर्तव्यं मोक्षाभिलापुभिः साधुभिरिति संक्षेपः ॥ २० ॥
65
'i'
मूलम् -
३
४
णय संखय माहु जीवियं तहवि य' वालजणो पग भइ
६ ७
८
९ १०
११ १२ १३
वाले पाहि मिज्जइ इति संखाय मुणी ण मज्जई ||२१||
- छाया
I
२
(
"r
>
न च संस्कार्यमाहुर्जीवितं तथापि च वालजनः प्रगल्भते । बालः पापै यते इति संख्याय मुनि र्न माद्यति ||२१|| -अन्वयार्थ
* }
--
1
"
i
... - (जीवियं) जीवितं (णयसंखयमाहु) न च संस्कार्यमाहुः, तंतुवत् संघातुन कहा है | अतः मोक्षाभिलापी साधु को सचित्त जल, असंयम का अनुष्ठान और गृहस्थ के पात्र में अशन नहीं करना चाहिए अर्थात् गृहस्थि का पात्र किसी भी काम में नहीं लेना चाहिए ॥ २०॥
/*
शब्दार्थ - 'जीवियं जीवितम् प्राणियों का जीवन 'णय संखयमाहु-नाच संस्कार्यमाहुः संस्कार करने योग्य नहीं कहा है 'तहवि - तथापि, फिर भी 'वालजणी -- बालजनः' अज्ञानी पुरुष 'पगमः -- प्रगल्भते' पाप करने में धृष्टता करता है 'वाले वाल:' अज्ञजीव 'पापेहि--पापैः पापकर्मसे 'मिज्जड -मीयते' बताये जाते है ' इति - - इति, इस प्रकार 'संखाय - ज्ञात्वा, जानकर 'मुणी - मुनिः ' ण मज्जइ -- न माद्यति मद नहीं करते है ||२१||
,
अन्वयार्थ
यह जीवन
संस्कार्य नहीं है अर्थात् धागे के
અશનાદિ કરતા નથી, તેને જ સમભાવની પ્રાપ્તિ થાય છે, એવુ સર્વન તીર્થં કર ભગવાને કહ્યુ છે તેથી મેાક્ષાભિલાષી સાધુએ સચિત્ત જા અને સાવદ્ય કૃત્યાના ત્યાગ કરવા જોઇએ અને ગૃહસ્થના પાત્રને ઉપયાગ કરવા ોઇએ નહીં ! ગાથા ૨૦૫
,
शब्दार्थ-'जीविय - जीवितम् ' प्राणियोनु वन 'न च सखाय माहु-न च संस्कार्य महु' सारखा योग्य अस नथी, 'तहवि तथापि तो पागु बाचजणा - बालजनः ' अज्ञानी पुष 'पगमई - प्रगत्मते' या ग्यामा घटता उरे हे 'बाले-पाल' अज 'पापेहि पाएँ' पायथा 'मिस्जद - भीयते' 'नि-इति' या प्रक्षरे 'संस्राय-ज्ञात्वा लाने 'सुणीमुनि' सुनि 'ण मज्यई न मायति' मह इना नथी ॥ २१ ॥
मा