Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सार्थबोधिनी टीका प्र. अ २ उ. २ स्वपुत्रेभ्य भगवदादिना थोपदेश:
छाया
शीतोदकप्रतिजुगुप्सकस्य अप्रतिज्ञस्य लवावसर्पिणः ।
सामायिक माहुस्तस्य यत् यो गृह्यमत्रेऽशनं न मुक्त ॥ २० ॥ अन्वयार्थः
f
५८७
11
T
" (सीयोदगपडिदुगुंछिणो) शीतोदकप्रतिजुगुप्सकस्य = शीतोदकमप्राशुकं 'जलम् तत्प्रतिजुगुप्सकस्य अप्राशुकोदक परिहारिणः साधोः, (अपडिष्णस्स) अप्रतिज्ञस्य = प्रतिज्ञारहितस्य ( लवावसप्पिणो ) लवावसर्पिणः लवं कर्म तस्मात् अवसर्पिणः परिहारिणः, (तस्स) तस्य एवभूतस्य साधोः (जं) यत् यस्मात् कारणात् (सामाईयं ) सामायिकं = समभावम् (आहु) आहुः कथितवन्तः सर्वज्ञाः । (जे) यः मुनिः
शब्दार्थ - 'सीयोदगपडिदुगुंछिणो-शीतोदक प्रतिजुगुप्सकस्य' जो : साधु शीतोदक से घृणा करता है ' अपडिष्णस्स - अप्रतिज्ञस्य तथा कोई भी प्रकार की प्रतिज्ञा अर्थात् कामना नहीं करता है 'लवावसप्पिणो-लवावसर्पिणः' एवं जो कर्मबन्धको उत्पन्न करने वाले कर्मों के अनुष्ठान से दूर रहता है 'तस्स - तस्य' ऐसे साधु का सर्वज्ञों ने 'जं यत् जो 'सामाइयं - सामायिकम्, समभाव 'आहु - आहुः' कहा है तथा 'जे--य:' जो मुनि 'गिहिमत्ते--गृह्यमत्रे' गृहस्थ के पात्र में 'असणं - अशनम्' आहार 'ण भुंजइ-- न भुंक्ते' नहीं खाता है उसका समभाव है ॥२०॥
-अन्वयार्थ --
सचित्त जलके त्यागी, निदान रूप प्रनिज्ञा के त्यागी, ' लव अर्थात् कर्म का त्याग करने वाले उसी साधु को सामायिक चारित्र कहा गया है जो गृहस्थ के पात्र में भोजन नहीं करता ||२०||
दृ शब्दार्थ - 'सीयादगपडिदुगु छिणो-शीतोदकप्रतिजुगुप्सकस्य' ने साधु शितोदृस्थी ४२ छे 'अपडिण्णस्स - अप्रतिज्ञस्य' तथा अध्याशु अक्षरनी प्रतिज्ञा अर्थात् अभना (रता नथी. 'लवासपिणो-लवावसर्पिण' मेवम् ? घने उत्यन्न पुरवावाजा उभेना अनुष्ठानथी दूर रहे छे. 'तस्स-तस्य' मेवा साधुना सर्वशो 'ज - यत्' ? 'सामाइय - सामायिकम् ' सुभलाव 'आहु-आहु' डेस छे तथा 'जे-य' ? भुनि 'मिहिम- गृहमत्रे' गृहस्थना पात्रमा 'असण - अशनम्' आहार 'पण भुजइ-न भुंक्ते' जातो नथी तेना सभलाव छे. ॥ २० ॥
सूत्रार्थ -
સચિત્ત જળના ત્યાગી, નિદાન રૂપ પ્રતિજ્ઞાના ત્યાગી, લવના (કના) ત્યાગ કરનારા એવા એ સાધુને જ સામાયિક ચારિત્રવાળા કહ્યો છે કે જે ગૃહસ્થના પાત્રમા ભાજન કરતા
नथी. ॥२०॥
-1