Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समर्थ बोधिनी टीका प्र श्रु अ. २ उ. २ निजपुत्रेभ्य भगवदादिनाथोपदेश ६१३
मूलम् -
२ ३ ४ ५ ६
७
छन्नं च प णो करे न य उक्कोस पगासमाहणे ।
१५
१३
१४
१६ १०
१२ ११
तेर्सि सुविवेगमाहिए पणया जेहिं सुजोसिगं धुयं ॥ २९ ॥
छाया
छन्नं च प्रशस्यं च न कुर्यात् न चोत्कर्ष प्रकाशं च माहनः । तेषां सुविवेक आहितः प्रणता यैः सृजुष्टं धुतम् ||२९|| अन्वयार्थः
(माहणे ) माइन: = साधु: (छन्नं) छन्नं मायां (च) च= पुनः (पसंसं) प्रशस्यं लोभम् (णो करे) न कुर्यात् तथा ( उक्कोसं ) उत्कर्ष मानं ( पगासं) प्रकाशं क्रोधं (न य) न कुर्यात् (जेहि ) यै: ( धुयं ) धुतमष्टविवकर्मनाशकं (सुजोसियं)
शब्दार्थ - 'माहणे - माहनः ' साधु पुरुष 'छग्नंछन्नम् ' माया को 'च-च' और 'पसंसं-प्रशस्यम्' लोभ को 'उकोर्स - उत्कर्षम् ' मान को 'पगास - प्रकाशम् ' क्रोध को 'णो करे न कुर्यात्' न करे 'जेहि-यैः' जिस पुरुष ने 'धुयं धुतम् आठ प्रकार के कर्म को नष्ट करने वाले संयम को 'सुजोसियं - सुजुष्टम्' सम्यक् प्रकार से सेवन किया है ' तेसिं - तेपाम्' उन्हीका 'सुविवेगं - सुविवेकः ' उत्तम प्रकार का विवेक 'आहिए - आहितः ' प्रसिद्ध हुवा है और वे हि 'पण या - प्रणताः ' धर्म परायण हैं ऐसा जानो ॥ २९॥
अन्वयार्थ
साधु, क्रोध, मान, माया, लोभ न करे, जिन्होंने आठ प्रकार के कर्मों को विनष्ट करने का सम्यक् अनुष्ठान किया है, उन्हीं का विवेक उत्तम कहा गया है । वे ही धर्म के प्रति प्रणत हैं- धर्मनिष्ठ हैं ||२९||
शब्दार्थ' - 'माहणे - माहन ' साधु५३५ 'छन्न छन्नम्' भ'याने 'च-च' भने 'पस स -- प्रशस्यम्' बोलने 'उक्कोस - उत्कर्षम्' मानने 'वगास' - प्रकाशम्' अधने 'णा करे- न कुर्यात्' ना १२ 'जेहि-यै' ? ५३पै 'धु-घुतम् ' आठ प्रारना उसने नए ४२वावाणा सयभने 'सुजासिय सुजुष्टम् सभ्य प्रारथी सेवन छे, 'तेनि तेषाम् ' तेभो 'विवेग-विवेक उत्तम अक्षरो विवेः 'आहि-आहित, प्रसिद्ध थयो अने ते 'पणया-प्रणता ' धर्मपरायण हे गोवु लागो ॥रा
“
- सूत्रार्थ -
સાધુએ ક્રોધ, માન, માયા અને લાભ કરવા જોઇએ નહી જેમણે આઠ પ્રકારના કર્માના વિનાશ કરવાને માટે સમ્યક્ અનુષ્ઠાન કર્યાં છે, તેમના વિવેકને જ ઉત્તમ કહેવાય છે. તેઓ જ ધનિષ્ટ છે. ! રા