Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५९७
।
समयाथ बोधिनी टोका प्र श्रु अ २ उ २ स्वपुत्रेभ्य भगवदादिनाथोपदेश स्वीकरोति । यतः चतुर्थस्थानस्थितेनैव जयसंभवात् । एवं मेधावी मुनिः सर्वज्ञोक्तं सर्वतः कल्याणकारकं चतुर्थस्थानरूपं श्रुतचारित्रलक्षणधर्ममेव स्वीकुर्यात् । न तु तद्भिन्नमार्ग कदापि स्वीकुर्यादिति भावः । उक्तंचान्यत्रापि --
f
' द्यूतकारो भवेज्जेता चतुर्थस्थानमास्थितः ।
वीतरागवचः श्रद्धा यस्यास्ते स जयी जनः ॥ १ ॥ गा. २३ ॥ उक्त दृष्टान्तः तं दृष्टान्तं दाष्टन्तिके योजयति सूत्रकारः - 'एवं लोगंमि' इत्यादि ।
ふ
T
मूलम्
1
1
1
1
.Fi
१
२
3
૩ ५ ७
६
एवं लोगंमि ताइणा वुइए जे धम्मे अणुत्तरे |
८ ९
६१ १०
૧૨
-तं गिन्ह हियंति उत्तम कडभिव सेसऽवहाय पंडिए ॥ २४ ॥
छाया
एवं लोके त्रायिणोक्तो यो धर्मोऽनुत्तरः ।
तं गृहाण हितमित्युत्तमं कृतमित्र शेपमपहाय पण्डितः ||२४||
है । वह कलि नामक स्थान को या द्वितीय या तृतीय स्थान को स्वीकार नहीं करता
1
क्योंकि वह जानता है कि चतुर्थ स्थान को ग्रहण करने से ही विजय प्राप्त हो सकता है। इसी प्रकार मेधावी मुनि सर्वज्ञ कथित और सब प्रकार से कल्याणकारी चतुर्थ स्थान के समान श्रुत चारित्र धर्म को ही स्वीकार करे उससे भिन्न मार्ग को कदापि न स्वीकार करे । अन्यत्र भी कहा हैद्यूतकारो भवेज्जेता " इत्यदि ।
1
66
'चतुर्थ स्थान में स्थित द्यूतकार जैसे विजयी होता है, उसी प्रकार - जिसकी श्रद्धा वीतराग के वचनों पर है, वह साधक जन भी विजयी होता है ॥२३॥ સ્થાનના સ્વીકાર કરીને પાસા ફેંકતા નથી, કારણ કે તે એ વાતને ખરાખર જાણે છે કે ચાથા સ્થાનને ગ્રહણ કરવાથી જ વિજય મળી શકશે એજ પ્રમાણે મેધાવી નેિ સર્વજ્ઞ પ્રરૂપિત અને કલ્યાણકારી, ચતુર્થાં સ્થાનના જેવા, શ્રુતચારિત્ર રૂપ ધર્મને જ ગ્રહણ કરે છે તે ધર્મ કરતા ભિન્ન હેાય એવા માર્ગના કદી પણ સ્વીકાર કરતે નથી કહ્યુ પણ છે કે " द्यूतकारा भवेज्जेता
""
ચતુર્થાં સ્થાનને ગ્રહણ કગ્નાર ધૃતકાર (જુગારી) જેવી રીતે વિજયી થાય છે, એવી જ રીતે વીતરાગના વચનામા શ્રદ્ધા રાખનાર સાધક પણ વિજયી થાય છે. ગાથા ૨૩ ॥