Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थ बोधिनी टीका प्र. श्रु. अ. २ उ. २ रवपुत्रेभ्यः भगवदादिनाथोपदेश' ६०९ नता नासक्ताः (ते) ते पुरुषाः (आहियं) आख्यातम् आत्मनि व्यवस्थित मित्यर्थः। (समाहि) समाधि रागद्वेपत्यागरूपं धर्मध्यानरूपं वा (जाणंति) जनिति तत्त्वतो नान्ये इति ॥ २७ ॥
- - - - --टीकाहे शिष्य ! 'पुरा' पुरा-पूर्वस्मिन् काले 'पणामए' प्रणामकान्-शब्दादिविषयान् प्रणामयंति पातयन्ति नरकनिगोदादि कुगतिं ये ते प्रणामाः शब्दादयो विषयमार्गास्तान् ‘मा पेह' मा प्रेक्षस्व पूर्वानुभूतशब्दादिविपयान् नानुस्मर, तेपां स्मरणं मा कुरु। किन्तु 'उवहिँ उपधिम् मायामष्टविधं कर्म वा, 'धूणित्तए धूनयितुमपनेतुम्, 'अभिकंखें अभिकांक्षेत् माया कर्मणो न गाय प्रवृत्तिं कुरु, 'दृमण' दुर्मनसः मनोविकारकारिणो ये . शब्दादि 'तेहि तेषु 'जे' ये 'णो णया' नो नताः नासक्ताः 'ते' एव सन्मार्गानुष्ठायिन पुरुपाः 'आहियं' आख्यातं-स्वात्मनि स्थितम् 'समाहि' समाधिम् रागढेपयोस्त्यागं धर्म यानं वा 'जाणंति' जानन्ति । पुरुष आसक्त नहीं हैं, वे आत्मा में रही हुई समाधि को रागद्वेष का परित्याग या धर्मध्यान रूप समाधि को वास्तविक रूप से जानते हैं। अन्य लोग उसे नहीं जानते ॥२७॥
टीकार्थ 'प्रणामक' का अर्थ है कामभोग । जो नरकनिगोद आदि आदि गतियों में जीव को ले जाते हैं वे प्रणामक कहलाते हैं । पूर्वकाल में जो कामभोग भोगे हो, उनका स्मरण मत करो । किन्तु उपधि अर्थात् माया को अथवा आठ प्रकार के कर्मों को दूर करने की आकांक्षा रक्खो अर्थात् माया और कर्मों को नष्ट करने के लिए प्रवृत्ति करो । मन में विकार उत्पन्न करने वाले शब्दादि विषयों में जो आसक्त नहीं है, वे पुरुष ही सन्मार्ग વિષયમા જે પુરુષો આસક્ત થના નથી, તેઓ સમાધિને રગદેવના પરિત્યાગ રૂપ સમાધિને અથવા ધર્મધ્યાન રૂપ, સમાધિને–વારતવિક રૂપે જાણે છે, અન્ય પુરુષ તેને नागुता नथी ॥२७॥
___-टार्थ“પ્રણામક” એટલે “કામગ” જે નરકનિગોદ આદિ ગતિઓમા જીવને લઈ જાય છે, તેમને પ્રણામક કહે છે પૂર્વકાળે જે કામગ ભેગવ્યા હોય તેનું સ્મરણ ન કરે, પરંતુ ઉપધિ એટલે કે માયાને અથવા આઠ પ્રકારના કમેને દૂર કરવાની જ આકાંક્ષા રાખે, એટલે કે માયા અને કર્મોને દૂર કરવાને માટે પ્રયત્નશીલ રહો. જેઓ મનમા વિકાર ઉત્પન્ન કરનારા શદાદિ વિષમા આસક્ત હેતા નથી, એવા પુરુષો જ સન્માર્ગનું
सू.-७७