Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५८४
छाया
-
अधिकरणकरस्य भिक्षोः वदतः प्रसद्य दारुणम् ।
अर्थः परिहीयते व अधिकरणं न कुर्याद् पण्डितः ||१९||
अन्वयार्थः-
(अहिगरणकडम्स) अधिकरणकरस्य- कलहं कुर्वतः (भिक्खुणो) भिक्षोः तथा (पसज्झ)प्रसद्य हठात् प्रकटरूपेणेत्यर्थः, (दारुणं) दारुणी - कठोरां वाचम् (वयमाणस्स ) चदतः-इत्थंभूतस्य साधोः ( अ ) अर्थ:- मोक्षरूपः बहु परिहीयते विनश्यति, तस्मात्
सूत्रकृताङ्गसूत्रे
त्याग के योग्य दोपों को दिखलाकर सूत्रकार दूसरा उपदेश करते हैं" अहिगरणकडस्स " इत्यादि ।
--
शब्दार्थ –'अहिगरणकडस्स- अधिकरणकरस्य' कलह करने वाले 'भिक्खुणो - भिक्षोः साधु को तथा 'पसज्झ - प्रसव' प्रकट रूप से 'दारुणं - दारुणाम्' कठोर वाणी 'वयमाणस्स वदतः' बोलने वाले साधु को 'अ-अर्थ:' मोक्ष 'बहुपरिहायतो बहुपरिहीयते' न हो जाता है 'पंडिए - - पण्डितः ' इसलिये बुद्धिशाली मुनि 'अहिगरणं-- अधिकरणम्' कलह 'न करेज्ज- न कुर्यात् न करें कलह करने वाला मोक्ष से दूर हो जाता है इसलिये कलह न करना चाहिये ॥१९॥ -अन्वयार्थ
1
कलह करने वाले तथा ara पूर्वक कठोर वाणी बोलने वाले साधु का मोक्षरूप अर्थ सर्वथा नष्ट होजाता है । इस कारण पण्डित मुनि
ત્યાગ કરવા લાયક દોષા બતાવીને હવે સૂત્રકાર સાધુને ખીન્ને ઉપદેશ આપે છે— " अहिगरणकडस्सा ” इत्यादि
"
'' शब्दार्थ' – 'अहिर गण्डकस्सा अधिकरणकरस्य' सहखावाणा 'भिक्खुणो- 'भक्षो' साधुने तथा 'पसज्झ प्रसा' 23234थी 'दारुण-दारुणाम्' ओोरखाली 'वयमाणस्स - बदत' मोसवावाणा साधुने 'अठे - अर्थ' भोक्ष 'बहुपरिहायती - बहुपरिहीयते' नष्ट थालय हे 'पडिए पण्डित' भेटला भाटे मुद्विशाणी भुनि 'अहिगरणं अधिकरणम् उस 'न करेज्ज न कुर्यात् ना रे, उस उरवावाणा भोक्षथी दूर था लय छे, भेटला માટે લડુ ન કરવેશ જોઈ એ ૧૯૫
- सूत्रार्थ
કલહ કરનાર તથા દૃઢતાપૂર્વક કઠોર વાણી ખેલનાર સાધુના મેાક્ષરૂપ અનેા સથા નાશ થઇ જાય છે, તે કારણે વિવેક યુક્ત મુનિએ કલહ કરવા જોઈએ નહીં. એટલે'કે