Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र श्रु. अ २ उ २ निजपुत्रेभ्य भगवादिनाथोपदेश ५६७ रागद्वेपरहित एव 'चरे' चरेत् एकः नास्ति अतिरिक्तः सहकारी यस्य स एकः, द्रव्यतोऽसहायः भावतो रागद्वपादिरहितः चरेत् । 'ठाणं' स्थानम् , तथा एक एव रागद्वेपरहित एव कायोत्सर्गादिकं कुर्यात् । तथा 'आसणे सयणे' आसने शयने-आसनेऽपि रागद्वेषविरहित एव तिष्ठेत् । तथा शयनेऽपि रागद्वेपरहितो भवेत् । 'समाहिए सिया, समाहितः स्यात्, धर्मध्यानादियुक्तोऽपि स्यात् ।।
' अयं भावः-सस्विष्यवस्थासु आसनशयनस्थानादिषु रागद्वेपरहितः समाहितएव स्यात् । मनो वचोभ्यां गुप्तः तपसि पराक्रमशीलः साधुः स्थानासनशयनेषु एक एव वसन् , धर्मध्यानयुक्तो भूत्वा सर्वदा रागद्वेपरहितः एव विचरे दिति साधवे उपदेशः क्रियते । एकाकि विहारनिपिद्धत्वेन एक शब्देनात्र रागद्वेपरदित इत्यर्थः।।१२।। ' पुनरपि उपदिशति सूत्रकारः-'णो पीहेण याव, इत्यादि ।
, णो पीहे ण याव पंगुणे दारं सुन्नघरस्स संजए । - ९ १० १२ ११ १३ १४ १५ १६ पुढे ण उदाहरे वयं ण समुच्छे णो संथरे तणं ॥१३॥
छाया, नो पिदध्यान यावत् प्रगुणयेदवारं शुन्यगृहस्य भिक्षुः । । ।' पृष्टो नो हरेद्वाचं न समुच्छिन्धा न्नो संस्तरे तणम् ॥१३॥ रहित होकर ही कायोत्सर्ग आदिकरे । आसन पर भी रागद्वेष से रहित होकर वैठे। शयन में भी रागद्वेप से रहित हो तथा धर्मध्यान आदि से युक्त भी हो।
तात्पर्य यह है सभी अवस्थाओं में आसन शयन स्थान आदिमें रागद्वप रहित धर्मध्यान से युक्त ही हो। मन और वचन से गुप्त, तपस्या में पराक्रमवान् साधु स्थान शयन आसन आदि में एकाकी ही वसता हुआ, धर्मध्यान से युक्त होकर सर्वदा रागद्वेष से रहित ही विचरे। यह साधु के लिए, उपदेश किया गया है। एकाकी विहार निपिद्ध है अतएव एकाकी.
शब्द से यहाँ रागद्वेप से रहित अर्थलेना चाहिए ॥१२॥ કાર્યોત્સર્ગ આદિ કરે તેણે રાગદ્વેષથી રહિત થઈને આસન પર બેસવુ અને શયનના વિષયમાં પણ રાગદ્વેષ રાખવા જોઈએ નહીં તેણે ધર્મધ્યાન આદિમાં પ્રવૃત્ત થવું જોઈએ , , •
આ કથનને ભાવાર્થ એ છે કે સાધુએ સઘળી અવસ્થાએ આસન, શયન સ્થાન આદિ રાગદ્વેષ રહિત અને ધર્મધ્યાનથી યુકત રહેવું જોઈએ અને ગુપ્ત, વચનગુપ્ત તથા તપયામાં પ્રવૃત્ત સાધુ, સ્થાન, શયન, આસન, આદિમા એકાકી જ વસે અને ધર્મધ્યાન આદિથી યુક્ત થઈને તથા રાગદ્વેષથી રહિત થઈને જ વિચરે સૂત્રકારે સાધુને આ ઉપદેશ આવે છે. શાસ્ત્રોમાં એકલવિહારને નિષેધ ફરમાવ્યું છે, તેથી અહી “એકાકી ” પદે “રાગદ્વેષથી ” રહિતના અર્થમાં વપરાયુ છે, એમ સમજવુ ગાથા ૧૨