Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समर्थ पोषिनी टीका प्र.अ अ २ उ. २ स्वपुत्रेभ्य भगवदादिनायोपदेश- ५७३ तत्स्थानं परित्यज्याऽन्यत्र गच्छेत् सर्वसहो भवेत् पृथिवीवत् इति भावः || १४ || उपसर्ग सोढव्यमित्युक्तम् तमेवोपसर्गमधिकृत्याह सूत्रकारः 'तिरिया ' इत्यादि ।
Ti
1
मूलम्
७
तिरियमणुयाय दिव्वगा उवसग्गा तिविहाऽहियासिया ।
४
१० ११ १२
२
लोमादीयं ण हारिसे सुन्नागारगओ महामुनी ॥ १५ ॥
छाया
तैरथान्मातुपांच दिव्यगान उपसर्गान् त्रिविधा अधिसत । रोमादिकमपि न हर्षयेत् शून्यागारगतो महामुनिः ||१५
0,
सब उपसगको सहन करता हुआ निवास करे । प्रतिकूल होनेके कारण उस स्थान को त्याग कर अन्यत्र न जाए । साधु पृथ्वी के समान सर्व सहिष्णु बने | १४ | तीन प्रकारके उपसर्गोको सहन करना कहा, अब उपसर्गके विषय मे ही सूत्रकार कहते हैं - ' तिरिय' इत्यादि
शव्दार्थ - 'महामुनी महामुनिः जिनकल्पिकादि महामुनि 'सुन्नागारगओं शून्यागारगतः ' शून्यगृह में जाकर 'तिरिया - तैरश्वान्' तिर्यञ्चसंबंधी तथा 'मणुर्या-मनुजान् ' मनुष्य संबंधी एवं 'दिव्वगा - दिव्यगान्, तथा देव द्वारा किये हुए 'तिविद्या - त्रिविधान' तीनों प्रकारके 'उवसग्गा - उपसर्गान' उपसर्गों को 'अहियासिया -- अधिसत' सहन करे 'लोमादियं -- लोमादिकम् ' लोम आदि का भी 'ण हारिसे --- इर्पयेत्' हर्षित् न करे अर्थात् भयसे रोम आदि को भी न पायें ||१५|| સર્પ, વીછી આદિના વાસ હાય અને તેમના દ્વારા જે ઉપસમાં કરવામા આવે તેને સમભાવે સહન કરે. એવી પરિસ્થિતિમા પણ તેણે તે સ્થાનને છોડવુ જોઈએ નહીં, પણ પૃથ્વીના - સમાન સહિષ્ણુતા જાળવવી જોઇએ ૫ ગાથા ૧૪
આગલી ગાથામાં ત્રણ પ્રકારના ઉપસર્ગો સહન કરવાનુ કહ્યુ હવે સૂત્રકાર ઉપસર્ગાને विषे विशेष स्थन छे" तिरिय ” इत्यादि
हार्थ - 'महामुनी - महामुनि' लनस्थित वगेरे भड्डामुनि 'सुन्नागारगओ - शून्यागारगत शून्यगृहमा भने 'तिरिया - तैरश्वान्' तिर्यय समधी तथा 'मणुया - मनुजान' मनुष्य समधी मेवम् 'दिव्वगा - दिव्यगान' तथा देव द्वारा उस 'तिविहा- श्रिविधान' त्रले अरना 'उवसग्गा-उपसर्गान' उपसर्गाने 'अहियासिया- अधिसहेत' सहन रे 'लामादिय - लोमादिकम् ' वाण वगेरेने पनि हारिसे न हर्षयेत्' इषित ना અર્થાત્ ભયથી વાળ વગેરે પણ ન કપાવે પ્રા