Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५५० .
सूत्रकृतायझे सावधमार्गरहितः णरे' नरःमनुष्य:(सव्वढेहि)सर्वार्थेषु पुत्र कलत्रधनधान्यादिषु (अनि स्सिए) अनिश्रितसर्ववस्तुविषयकममतारहितः, (हद इव) हृद : इव (सया) सदा (अणापिले) अनाविलः निर्मलः (कासवं) काश्यपम् कश्यपगोत्रोत्पभमहावीरम् (धम्म) धर्मम् महावीरस्वामिनः अहिसालक्षणं धर्ममित्यर्थः । (पादुरकासी) प्रादुरकार्पित् प्रकटये दुपदिशेदिति यावत् ॥ ७ ॥
टीका 'बहुजणणमणमि' बहुजननमने अनेक पुरुषैर्नमस्क्रियमाणधर्मे, संवुडो, 'संवृतः' सावधव्यापाररहितः सन् ‘णरें नरो मुनिः 'सचढेहिं सर्वार्थेषु सर्वत्र वस्तुनि ऐहिकाऽऽमुष्मिकादौ ममत्वरहितः। 'हद इव' हृद इव 'सया' सदा अणाविले अनाविलोऽतिशयेन विशुद्धो निर्मल इति यावत् सन् कासव' काश्यपगोत्रोत्पन्नस्य भगवतो महावीरस्य 'धम्म' धर्मम् महावीरप्रतिपादिताऽहिंसाप्रधानधर्मम् । पादुरकासी' प्रादुरकार्पित , प्रकटयेत्, साधुरिति । आपत्वाद् भूतकालनिर्देशः ।। कलत्र धन धान्य आदि समस्त पदार्थों के ममत्व से रहित तथा सरोवर के समान सदा निर्मल पुरुष-साधु महावीर स्वामी के धर्मका उपदेश करे ॥७॥
-टीकार्थबहुत लोगोंके द्वारा नमस्कार करने योग्य धर्म में सावध व्यापार से रहित होकर मुनि इस लोक संबंधी तथा परलोक संबंधी सभी वस्तुओं में ममत्व रहित होकर तथा सरोवर के समान सदा अत्यन्त निर्मल या विशुद्ध होकर काश्यपगोत्र में उत्पन्न भगवान् महावीरके अहिंसा प्रधान धर्मको प्रकाशित करे । 'पादुरकासी' यहाँ भूतकालका जो प्रयोग किया गया है सो
आप होनेके कारण समझना चाहिए । ધાન્ય, આદિ સમસ્ત પદાર્થોના મમત્વથી રહિત તથા સરોવરના સમાન સદા નિર્મળ પુરુષે (સાધુ) મહાવીર સ્વામીના ધર્મને ઉપદેશ કરે જોઈએ | ૭ |
-टीઘણું લેકે દ્વારા નમસ્કરણીય (નમસ્કાર કરવા ખ્ય) જૈન ધર્મની સમ્યફ પ્રકારે મુનિએ આરાધના કરવી જોઈએ, તેણે સાવદ્ય વ્યાપારથી રહિત થઈને તથા આ લોક અને પરેક સ બ ધી સઘળી વસ્તુઓના મમત્વને ત્યાગ કરીને, સરોવરના જળ સમાન અત્યન્ત નિર્મળ અથવા વિશુદ્ધ થઈને, કાશ્યપ ગોત્રમાં ઉત્પન્ન થયેલા ભગવાન મહાવીરના मडिसा भनी पहेश मापको ये "पादुरकासी मही भूतान के प्रयोग થયે છે તે આર્ષ હોવાને કારણે થયે છે, એમ સમજવું.