Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र.शु. अ २ उ. २ स्वपुत्रेभ्य' भगवदादिनाथोपदेशः ५५१ __ अहिसाधर्मस्य सुखकारकत्वात् बहुभिलोंकैः नरामरादिभिः सर्वदा नमस्कारयोग्ये धर्मे सदा समाहितो मुनिः धनधान्यादिवाह्याभ्यन्तरपदार्थे सर्वदाऽनासक्तो हृदजलम् इव निर्मलो भूत्वा भगवतो लोकनाथस्य काश्यपगोत्रोत्पन्नस्य मद्यावीरतीर्थकरस्याऽहिंसादिप्रधानकं धर्म प्रकटीकुर्यादिति भावः । धर्मविपयेऽभयकुमारकथाविज्ञेया ।
___ 'बहुभिर्मान्यधर्मेषु जैनधर्मः परः स्मृतः ।
निर्मलः संस्थितस्तत्र परानुपदिशेत्सदा ॥ १ ॥ गा. ७ ॥ '' बहुजननमस्करणीये धर्मे अवस्थितः साधु दृिशं धर्म प्रकटीकुर्यात्तादृशं धर्म दर्शयितुं सूत्रकार उपक्रमते । अथवा उपदेशान्तरं कुरुते 'वहवे पाणा' इत्यादि ।
मूलम् । वहवे पाणा पुढो सिया पत्तेयं समयं समीहिया । .
१२ . ११ १३ जो मोणपदं उवट्ठिए विरति तत्थ अकासी .. तात्पर्य यह है अहिंसाधर्म सुखकारी है, अतएव वह बहुत मनुष्यों तथा देवों के द्वारा नमस्करणीय है। मुनि इस धर्म में सदैव सावधान रहे । धन धान्य आदि समस्त वाह्य और आभ्यन्तर परिग्रह में अनासक्त रहे
और सरोवर के जल के जैसा निर्मल होकर लोकके नाथ, काश्यप गोत्र में उत्पन्न, भगवान् महावीर तीर्थकरके अहिंसा प्रधान धर्मको प्रकट करें। धर्मके विषय में अभयकुमारकी कथा जान लेना चाहिए । 'बहुभिर्मान्यधर्मेषु' इत्यादि ।
___ 'बहुत से माननीय धर्मों में जैनधर्म उत्कृष्ट है और निर्मल है अतएव उसका दूसरों को उपदेश करना चाहिए ॥ ७॥
તાત્પર્ય એ છે કે અહિંસાધર્મ સુખકારી છે, તેથી ઘણું લેકે અને દેવે પણ તેને નમસ્કરણીય માને છે તેના તરફ આદરની દૃષ્ટિએ જોવે છે મુનિએ આ ધર્મની આરાધનામે સંદા સાવધાન રહેવું જોઈએ તેણે ધન, ધાન્ય આદિ સમસ્ત બાહ્ય પરિગ્રહને તથા આભ્યન્તર પરિગ્રહનો ત્યાગ કર જોઈએ અને પરિગ્રહોમા આસકિત રાખવી नही. तेणे सरोवरना ना समान नि (विशुद्ध) २डीने, सोनाथ, श्यप गोत्रीय, ભગવાન મહાવીર તીર્થ કરના અહિસા પ્રધાન ધર્મને ઉપદેશ લેકેને આપ જોઈએ.
मना विषयमा समयाभारनी था वायी वा नये ह्यु ५ छे 3- "बहुभिर्मान्य धर्मेषु" त्यादि
“જગતના ઘણા માનનીય ધર્મોમાં જૈન ધર્મ ઉત્કૃષ્ટ અને નિર્મળ છે. તેથી તે ધર્મને લેકેને ઉપદેશ દેવે જોઈએ” ! ગાથા છા