Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थ बोधिनी टीका प्र श्रु. अ २ उ. २ स्वपुत्रेभ्य भगवदादिनाथोपदेश' ५६१ तदुक्तम्- 'दाराः परिभवकाराः बन्धुजनो बन्धनं विषं विषयाः ।
___ कोऽयं जनस्य मोहो ये रिपवस्तेषु सुहृदाशाः ॥ १ ॥ सुवर्णरजतादिकं स्वजनपरिवारादिकम् इहलौकिकं पारलौकिकं च सर्व दुःखजनकमेव । तथा इमे पदार्था विनश्वरा एव, इत्येवं विद्वान् कः पुरुषः गृहवासं स्वीकुर्यात् , न कोऽपि करिष्यतीति भावः ॥ १० ॥
पुनरपि उपदेशान्तरं ब्रूते सूत्रकारः- 'महयं' इत्यादि ।
.
मलम्
महयं परिगोवं जाणिया जावि य वंदणपूयणो इहं । सुहुमे सल्ले दुरुद्धरे विउमंता पयहिज संथवं ॥ ११॥
छाया-- महान्तं परिगोपं ज्ञात्वा यापिच वन्दनपूजनेह ।
सूक्ष्मे शल्ये दुरुद्धरे विद्वान्परिजह्यात्संस्तवम् ॥ ११ ॥ हैं। कहा भी है--'दाराः परिभवकाराः इत्यादि ।
'पत्नी पराभव करने वाली है, वन्धु जन वन्धन रूप है, और विषय विपके समान हैं फिर भी न जाने कैसा है मनुष्यका यह मोह कि जो शत्र है उन्हे वह मित्र समझता है ।
सोना चांदी और स्वजन परिवार आदि इस लोक संबंधी और परलोक संबंधी सव दुःखजनक ही है। तथा ये पदार्थ विनाशशील हैं। ऐसा समझने वाला कौन गृहवास स्वीकार करेगा ? कोइ भी नहीं करेगा ॥१०॥
सूत्रकार फिर उपदेश करते हैं-"महयं" इत्यादि । _ 'शब्दार्थ-'महयं-महान्तम्' संसारिकजीवोंका परिचय-महान् 'परिगोवंपरिगोपम्' पंक है ऐसा 'जाणिया-ज्ञात्वा' जान कर 'जावि य-यापि च' तथा तेमा ५ ३५४ छ ४यु छ -“दागः परिभवकारा" त्याह
પત્ની પરાભવ કરનારી છે, બધુજન બન્ધન રૂપ છે, અને વિષય (કામગ) વિષ રૂપ જ છે છતા મિહને વશવર્તી બનેલે મનુષ્ય જે શત્રુઓ છે તેમને મિત્રરૂપ ગણે છે, એ કેવા આશ્ચર્યની વાત છે.”
સેનુ, ચાંદી, સ્વજન, પરિવાર આદિ પરિગ્રહ આ લોક અને પરલોકમાં દુઃખ ઉત્પન્ન કરનાર જ છે વળી આ પદાર્થો વિનાશ શીલ છે. આ વાતને સમજી જનાર કેઈ પણ વિવેકી પુરુષ ગૃહવાસ (ગૃહસ્થ જીવન)ને સ્વીકાર કરશે નહીં, પરંતુ તેને ત્યાગ કરીને સયમન માગે વિચરશે છે ગાથા ૧૦
qणी सूत्र४२ विशेष पहेश मापे छ - "महय" त्याह
शहाथ-'महय-महान्तम् सास२४७वाना पस्थिय महान परिगोवं-परिगोपम्' आव छ गेषु 'जणिया-ज्ञात्वा तीन 'जाविय-यापि च तथा १४ इह -इह' ।
सू ७१