Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थ बोधिनी टीका प्र श्रु अ. २ उ. १ भगवदादिनाथकृतो निजपुत्रोपदेशः ५२३
अन्वयार्थ:-:. . . . . : - (असंवुडा) असंवृत्ताः संयमवर्जिताः, (अन्ने नरा) अन्ये नराः केचन कातराः (अन्नेहिं) अन्येषु मातृपित्रादिषु (मुच्छिया) मूच्छिताः गृद्धाः (मोहजंति) मोहं यान्ति (विसमेडिं)' विपमैः, "संयमहीनपुरुपैः (विसमं) विषममसंयम (गाहिया) ग्राहिताः स्वीकारिताः सन्तः (पुणो) पुनः पुनरपि (पावेहिं) पापैः पापकर्मसु 'पगब्भिया'-प्रगल्भिताः धृष्टतां गता इति ॥२०॥" ....
टीका----- .. . . .. 'असंवुडा' . असंवृताः सर्वविरतिलक्षणसंयमभाववर्जिताः, 'अन्ने नरा' अन्ये नराः साधुभावे अपरिपकमतयः कातराः पुरुषाः, 'अन्नेहिं मूच्छिया'
शब्दार्थ--'असंवुडा--असंवृताः' संयमरहित 'अन्ने नरा-अन्ये नराः' दूसरे मनुष्यः अन्नेहि--अन्येषु' मातापिता आदि दूसरे में 'मुच्छिया--मूच्छिता' आसक्त होकर 'मोह जंति--मोहं यान्ति मोहको प्राप्त होते हैं 'विसमेहि-विपमैः संयमरहित पुरुपों के द्वारा :विसम-विषमम्', असंयमको 'गाहिया-ग्राहिताः स्वीकार कराये हुवे वे पुरुप :पुणो--पुनः' फिर 'पावेहि-'पापैः' पापकर्मकरने में 'पगभिया-प्रगल्भिताः धृष्ट होजाते हैं ॥२०॥
-अन्वयार्थ--
। । संयम से रहित कोई कायर जन माता पिता आदि में मूर्छित होकर अपनी प्रव्रज्याका त्याग करके मोहको प्राप्त होता है । असंयमी पुरूपों द्वारा माता पिता द्वारा असंयम जिन्हे ग्रहण करवाया गया हैं ऐसे वे पुनः पाप कर्मों में धृष्ट बन जाते हैं ॥२०॥
शहाथ-'अस वुडा-अस वृडा 'सयम पार ' अन्नेनरा-अन्ये नरा' मी मनुष्य 'अन्नेहि-अन्येषु' माता पिता विगैरेभा 'मुच्छिया-मुच्छिता'' मासात थान 'मोह जति-माह यान्ति' भाडने प्रास थाय छ ‘विसमेहि-विषमै ' सयभावार ५३पोना द्वारा 'विसम-विषमम्' मस यम ने 'गाहिया ग्राहिता' स्वी२ शये ते ५३५ पुणो-पुन ' 'पावेहि-पापै ' ५५ ४२वामा ‘पगभिया-प्रगल्भिताः' ધૃષ્ટ થઈ જાય છે. મારો
। सूत्रार्थમાતાપિતા આદિ પ્રત્યેના મૂછભાવને કારણે કઈ કઈ કાયર સાધુએ પિતાની પ્રવજ્યાને (સ યમને) ત્યાગ કરીને ફરી સ સારમાં પ્રવેશ કરે છે. અંસ યમી પુરૂ દ્વારા , માતાપિતા દ્વારા જેમને અસયમ ગ્રહણ કરાવવામાં આવ્યા છે એવાં તેઓ, પાપકર્મમાં એવા તે પ્રવૃત્ત થઈ જાય છે કે પાપકર્મ કરતા તેઓ લજિજત પણ થતા નથી. પારો