Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५२२ . . . . . . .
. सूत्रकृतागसत्रे सुव्यस्थितो भवेत् । तस्मात् 'पोस: णो' पोषय न-पोषणं कुरु । नवजात दीक्षं, मातृपितृपुत्रकलत्रादयोः वान्धवाः शिक्षयन्ति, अयं ममेति मत्वा ते कथयन्ति । हे पुत्र ! भवदर्थ वयं अतिदुःखिनो भवेम। भवन्तं विहाय नान्यः कश्चिदस्त्यस्माकं शरणम्। त्वं पश्य, त्वमसि. विद्वान् अतस्त्वमस्मान् पालयः । अन्यथा साधुभावमासाद्य तत्त्यागात् अयं लोकस्तु त्वया विनाशित एव । अस्माकमपालने परलोकमपि नाशयिष्यसि । स्वजनानां परिपालनेन महापुण्यप्राप्ति भवति । अस्मान्पालयेत्याधुपसर्ग, करोतीति ॥१९॥
पूर्वोपदर्शितोपसर्गर्वाधिताः केचन मलिनसत्वाः पुनरपि संसारमेवाऽऽविशन्ति, इत्याह- ‘अन्ने' इत्यादि । ।
। मूलम् अन्ने अन्नेहि मूच्छिया मोहं जंति नरो असंवुडा .
विसमं विसमेहिं गाहिया ते पावेहिं पुण्णो पगभिया ॥२०
छाया
। अन्येऽन्येषु मृच्छिता मोहं यान्ति नरा असंवृताः।
विपमं विषम ाहितास्ते पुनः पापैः प्रगल्भिताः ॥२०॥ अतः हमारा पालन करो। अन्यथा साधु होकर तुमने यह भव तो विगाड, ही लिया है, हमारा पालन न करने के कारण परलोक भी नष्ट कर डालोगे स्वजनों का पालन पोषण करने से महान् पुण्यकी प्राप्ति होती है । अतएव तुम हमारा पालन करो । इस प्रकार वे उपसर्ग करते हैं ॥१९॥
. पूर्वोक्त उपसर्गों से पीडित होकर कोई कोई दुर्वल हृदय पुनः संसार' में प्रवेश करते हैं, यह कहते है- 'अन्ने' इत्यादि।
કઈ આધાર નથી તમે ઘણું જ વિદ્વાન છે, છતાં આટલું પણ સમજતા નથી. અમારૂ પાલન પિષણ કરવાની તમારી ફરજ છે તમારી ફરજ ચુકીને તમે આ ભવ તે બગાડે જ છે અને પરભવ પણ બગાડવાના જ છે સ્વજનનુ પાલન પોષણ કરવાથી મહાત્ પુણ્યની પ્રાપ્તિ થાય છે. માટે તમે સ સારી બની જઈને અમારૂ પાલન કરે આ પ્રકારની શિખામણ તેઓ તે નવદીક્ષિત, સાધુને આપે છે આ પ્રકારે તેઓ ઉપસર્ગ કરે છે ગાથા૧૯
પૂર્વોક્ત ઉપસર્ગોથી પીડિત થઈને કઈ કેઈનબળા મને બળવાળા સાધુઓ સસારમાં पाछ। ५२ छे; ते पात सूत्रा२ हुवे ४८ ४२ छ "अन्ने, त्यादि