Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयाबोधिनी टोका प्र श्रु अ २ उ २ स्वपुत्रेभ्य भगवदादिनाथोपदेशः ५४७
अन्वयार्थः(पण्णासमत्ते) प्रज्ञासमाप्तः पटुप्रज्ञ इत्यर्थः, मुणी मुनिः साधुः (सया) सदा (जये) जयेत् कपायान् तथा (समयाधम्म) समताधर्मम् समतया अहिंसालक्षणं धर्मम् (उदाहरे)=उदाहरेत् (सुहुमे उ) सूक्ष्मे तु संयमविषये (सया) सदा (अल्सए) उलूपकोऽविराधको भूत्वा तिष्ठेत् (णो कुज्झे) नो नैव क्रुध्येत् तथा (णो) नैव (माहणे) माहनः साधुः (माणी) मानी-मानवान्भवेद्वा इति ।। ६।।
टीका 'पण्णासमत्ते' प्रज्ञा समाप्तः पूर्णतया ज्ञानवान् पटुप्रज्ञइत्यर्थः 'मुणी' मुनिः साधुः प्रवचनमंता अथवा जीवादितत्त्वावगता मुनिः 'सया' सदा 'जये' जयेत्
सूत्रकार फिर उपदेश करते हैं-"पण्णासमत्ते"
शब्दार्थ-'पण्णासमत्ते-प्रज्ञासमाप्तः' पूर्णबुद्धिमान् 'मुणी-मुनिः' साधु "सया-सदा सर्वदा 'जये--जयेत्' कपायों को जीते 'समयाधम्म--समता 'धर्मम्' समतारूप धर्म को अर्थात् अहिंसा लक्षण धर्म को 'उदाहरे--उदाहरेत्' उपदेश करे 'मुहुमे उ-सूक्ष्मे तु' संयमके विषय में 'सया--सदा' हमेशां 'अल्सएअलूपकः' अविराधक होकर रहे ‘णो कुज्ञ--नो क्रुध्येत्' तथा क्रोध न करे 'णो माहणे मानी--नो माहनः मानी' एवं साधु मान की अभिलापा न करें॥६॥
-अन्वयार्थकुशल प्रज्ञावाला महान् मुनि सदैव कपायों को जीतता रहे समभाव से अहिंसाधर्म का उपदेश करे, संयम की विराधना न करें, क्रोध न करे और मान न करे ॥६॥
-टीकार्थपूर्णतया ज्ञानवान् तथा जीवादि तत्वो का ज्ञाता मुनि सदा कपायोको सूत्र॥२ 4जी उपहेसाधे छ - "पण्णासम' त्या -
शहाथ-'पण्णासमत्ते-प्रज्ञासमाप्त' पूर्ण भुद्धिा 'मुणी-मुनि साधु 'सयासदा' सहा 'जये-जयेत्' ४ाय ने ते 'समयाधम्म -समताधर्म म्' समता३५ धभ. 'ने अर्थात् महिंसा सक्षा धमनी 'उदाहरे-उदाहरेत्' उपहेश ४२ 'सुहुमे उ-सुक्ष्मे तु सयभना विषयमा 'सया-सदा' उभे। 'अलूसप-अलूषक' मविरा५४ थइने २९ छे. 'जो कुज्झे-नो क्रुध्येत्' तथा ५ ना ४२ ‘णो माहणे मानी' -नो माहन मानी। अवम् સાધુ માનને અભિલાષી ન બને ૬
-सूत्रा કુશલ પ્રજ્ઞાવાળો માહન (મા હણે, મા હણોને ઉપદેશ આપનાર), મુનિ સદા કષા ને જીતતા રહે, સમભાવથી અહિસા ધર્મને ઉપદેશ કરે, ક્રોધ ન કરે અને માન ન કરે છે
-टीआयપૂર્ણતય જ્ઞાની તથા જીવાદિ તના જ્ઞાતા એવા મુનિએ સદા કષાને જીતવા