Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५२८
सूत्रकृतास्त्रे
छाया
बैदारकमार्गमागतो मनसा वचसा कायेन संवृतः । __ त्यक्त्वा वित्तं च ज्ञातींश्च आरंभं च सुसंवृतश्चरेत् ॥२२॥
अन्वयार्थः ' (वेयालियमग्गं) वैदारकमार्गम् कर्मविदारणे समर्थमार्गमित्यर्थः, (आगओ) आगतः तादृशमार्गप्राप्त इत्यर्थः । (मणवयसा) मनसा वचसा (कायेण) कायेन (संवुडो) संवृतः सावधप्रवृत्तिरहितः सन् (वित्त) वित्तं धनं (च णायओ) जातीन् स्वजनान् (च) च पुनः (आरंभं) आरंभम् सावधारंभम् (चिचा) त्यक्त्वा (सुसंवुडे) सुससंवृतः इन्द्रियैः संवृत इत्यर्थः (चरे) चरेत् संयमानुष्ठानम् इति ॥२२॥
पुनः उपदेश देते हुए और उद्वेशकका उपसंहार करते हुए कहते हैं" वेयालिय
शब्दार्थ-'वेयलियमग्ग--वैशालिकमार्गम्' कर्मको विदारण करने में समर्थ मार्गमें 'आगओ-आगतः' आकर 'मणवयसा मनसा वचसा' मन वचन और 'कायेण कायेन' शरीरसे 'संवुडो--संवृतः' गुप्तहोकर अर्थात् सावधप्रवृत्तिसे रहितहोकर 'वित्त--वित्तम् धन तथा ‘णायओ-ज्ञातीन्' ज्ञातिवर्ग 'च-पुनः' और 'आरंभ -आरंभम्' आरंभको 'चिच्चा-त्यत्तवा' छोडकर 'मुसंवुढे-सुसंवृत्तः' उत्तम संयमी होकर 'चरे-चरेत्' संयमानुष्ठानका पालन करे ॥२२॥
--अन्वयार्थ-- कर्म विदारण में समर्थ पथ को प्राप्त, मन वचन और कायसे संवरयुक्ता अर्थात् सावध प्रवृत्ति से रहित, धन स्वजन और आरंभको त्याग कर तथा इन्द्रियो से सवृत होकर संयम का पालन करे ॥ २२ ॥
હવે સૂત્રકાર આ ઉદ્દેશકને ઉપસહાર કરતા આ પ્રમાણે ઉપદેશ આપે છે "बेयालिय"त्यादि
शहाथ-'वेयालियमग्ग -वैशालिकमार्गम्' भने विहा२६] ४२वामा समर्थ भागमा 'मागओ-आगत ' मावीने 'मणवयसा-मनसा वचसा' भन, क्यन मने 'कायेणकायेन' शरीरथी 'संवुडो-संवृत' गुप्त ने अर्थात् पा५४ वाणी प्रवृत्तिथीडित धने वित-वित्तम्' धन तथा ‘णायओ-ज्ञातीन्' नातिका च पुन भने 'आरंभ-आर भम्' भारमने चिच्चा-त्यत्वा' छटीने सुस वुडे -सुसवृत , उत्तम सयभी थधन चरेपरेव' सयमानुष्ठानतु पादान ३० ॥२२॥
-सूत्रार्थકર્મવિદારણને માટે સમર્થ એવા સયમના માર્ગને પ્રાપ્ત કરીને, મન, વચન અને કાયાએ કરીને એ વૃત્ત (સ વર યુકત) બને એટલે કે સાવદ્ય પ્રવૃત્તિને પાર ત્યાગ કરે, અને આરીભને ત્યાગ કરીને તથા જિતેન્દ્રિય થઈને સયમનું પાલન કરો મારા