Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र शु. अ. २ उ १ भगवदादिनाथकृतो निजपुत्रोपदेश ५१७ तत्परसाधुसमीपमागत्य यदि करुणामयानि वचांसि ब्रूयुः मोहवशात् , यदि वा करुणोत्पादकं कार्य कुयुः, अथवा पुत्रमुद्दिश्य रुदन्ति, तथापि संयमपालने तत्परो मुक्तिगमनयोग्यो मुनिः संयमान प्रचलितो भवति, न वा गृहस्थलिंग पुनः प्राप्नोति, स्वव्रते स्थिरत्वात् इति ॥१७॥ । पुनरपि सूत्रकार आह 'जइविय' इत्यादि ।
मूलम्
जइविय कामेहिं लाविया जइ णोजाहिणवंधिउं घरं । जह जीवियं नावकंखए णो लभंति ण संठवित्तए ॥१८॥
९
१०
११
१२
१३
छाया यद्यपि च कामैावयेयुर्यदि नयेयुर्वद्ध्वागृहम् । यदि जीवितं नाविकांक्षेत नो लभन्ते न संस्थापयितुम् ॥१८॥
साधु के मातापिता वगैरह कोई स्वजन संयमी साधु के समीप आकर यदि मोहवश करुणापूर्ण वाणी वोलें या करुणा जनक कार्य करे अथवा पुत्र के लिए रोदन करे, तव भी संयम पालन में तत्पर मोक्षाभिलापी मुनि संयम से चलायमान नहीं होता और न फिर गृहस्थका वेप धारण करता हैं, क्योंकी वह अपने संयम पालने में स्थिर होता है ॥१७॥
सूत्रकार पुनः कहते हैं-'जइवि य' इत्यादि ।
शब्दार्थ-'जइवि य-यद्यपि' चाहे 'कामेहि-कामैः' शब्दादि रूप कामभोगों में 'लाविया-लावयेयुः प्रलोभन दे 'जइ-यदि' अथवा 'बंधिउं-बद्ध्या' बांधकर 'घर-गृहम् घर पर ‘णोज्जाहिण-नयेयुः' ले जावे 'जइ-यदि' परंतु यदि સાધુના માતાપિતા આદિ સ સારી સ્વજને સાધુની સમીપે આવીને મહિને અધીન થઈને કરૂણાપૂર્ણ વચને બોલે, અથવા કરૂણાજનક કાર્ય કરે અથવા પુત્રને માટે (પુત્ર ઉત્પન્ન કરીને જવા માટે) આગ્રહ કરે, આકદ કરે કે છાતી ફૂટે, છતા પણ સ યમપાલનમાં અડગ અને મેક્ષાભિલાષી એ ને મુનિ ચલાયમાન થઈને ગૃહસ્થને વેષ ધારણ કરતે નથી, પરંતુ અડગતા પૂર્વક સ યમનું પાલન કરે છે પાછા
पजी सूत्रा२ ४९ छे - “जइ वि य" त्या:
शहाथ-'जइवि य-यद्यपि' या 'कामेहि कामै ' २४ वगैरे ३५ म लोमा 'लाविया लावयेयु' प्रसासन मापे ' जइ-यदि ' अथवा 'व घिउ-बध्वा' माधिने 'घर --गृहम् ' घर५२ ‘णोज्जाहिण युयेन' 4 लय 'जइ-यदि' ५२तुन ते साधु