Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृतामसूत्रे
टीका -1 'जई' यदि ते मातापितृपुत्रकलत्रादयः' 'कालुणियाणि' कारुणिकानि करुणरसपूर्णानि हृदयद्रावकाणि संयमशिखरात् पातकानि हीनदीनवचनानि नास्ति में त्वदन्यः शरणं त्वमेवैको विद्यसे इत्यादि विलासरूपाणि वचांसि, 'कासिया' कुयुः 'जइ य' यदि वा 'पुत्तकारणा' पुत्रकारणात् पुत्रनिमित्तं कुलवर्द्धनमेकपुत्रमुत्पाद्य पुनरेवं कर्तुमर्हसीति, 'रोयंति' रुदंति रोदनं कुर्वन्ति उरस्ताडन पुरःसरं नेत्ररूपशुक्तिपुटेभ्यनुटितमुक्तामालातः मुक्ताप्रपातवार्यश्रुधारापरंपरां मोचयन्ति, तथापि 'दवियं द्रव्यभूतम् रागद्वेपरहितत्वान्मुक्तिगमनयोग्य ‘समुट्ठियं' समुत्थितं संयमप्रासादारोहणे तत्परम् । 'भिक्खू भिक्षुम् ‘णो लभंते' न लभंते न प्रवज्यातो भ्रष्टं कर्तुं शक्नुवन्ति । 'ण संठवित्तये' न संस्थापयितुं तथा न संस्थापयितुं गृहवासे स्थापयितुं न समर्थाः भवन्ति । साधोर्मातृ पितृप्रमुखाः संयम
-टीकार्थकदाचित् माता, पिता, पुत्र, कलत्र आदि करुण रस से परिपूर्ण, हृदय द्रवित करनेवाले, संयम के शिखर से गिराने वाले दीनता हीनता प्रकट करने ___ वाले, 'तुम्हारे सिवाय मेरे लिए अन्ध को कोई शरण नहीं हैं, एक मात्र
तुम्हीं शरण हो' इत्यादि विलापरूप वचन कहे अथवा 'कुल को बढानेवाले एक पुत्र को उत्पन्न करके फिर संयम पालना' इस प्रकार का रोना रोऍ, छाती पीट पीट कर टूटी हुई मोतियों की माला से गिरने वाले मोतियों के समान आंसुओकी धारा बहावें, फिर भी "वे राग द्वेपसे रहित होने के कारण मुक्ति गमनके योग्य तथा संयमके प्रासाद पर आरोहण करने मे समर्थ
तत्पर भिक्षुकको प्रव्रज्या-संयम से च्युत चलायमान करने में समर्थ नहीं हो - सकते । पुनः गृहवास मे स्थापित नहीं कर सकते ।
टीआय- हाय माता, पिता, पत्नी माहि ४३ान, यिने द्रवित ४२ना सयभन शिपथी નીચે ગબડાવી દેનારા તથા દીનતા હીનતા પ્રકટ કરનારા,”તુ તો અમારા જેવા નિરાધારને માટે આધળાની લાકડી જેવો છે, તારા સિવાય અમારે કેઈનો આધાર નથી, અમારે તે માત્ર તારેજ આધાર છે“ ઇત્યાદિ વચને કહે, અથવા "કુળની વૃદ્ધિ કરનારો એક પુત્ર ઉત્પન્ન કરીને તુ સયમ અગીકાર કરજે“, આવા રોદણું રડે, છાતી ફૂટી ફૂટીને આક્ર દ કરે અને તૂટેલી માળામાથી ખરી પડતા તીઓ જેવા આસુ સારે, તે પણ તેઓ, તે રાગદ્વેષથી રહિત હોવાને કારણે મુકિતગમનને પાત્ર તથા સયમના પ્રાસાદ પર આરોહણ । ४२वाने उधत (त(५२) थये ते लक्षुने प्रवन्या (स यम)ना मागेथा श्युत (यसायमान) કરીને ગૃહાવાસમાં ફરી સ્થાપિત કરવાને સમર્થ થતા નથી આ કથનનું તાત્પર્ય એ છે કે