Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थ बोधिनी टीका प्र श्रु अ १. उ. ३ जगदुत्पत्तिविषये मतान्तर निरूपणम् ३६५ । तथा च श्रुतिः-'इति शुणुम धीराणां ये नः तद्विचचक्षिरे!" पूर्वाचार्याणामेव वचनं वयं श्रुणुमः यत्- ये पूर्वाचार्या ना=अस्मभ्यं विचचक्षिरे कथितवन्तः इति । अनेन प्रकारेण स्वयम्भूवादिनो लोकस्य स्थावरजंगमस्य कर्तारं स्वीकुर्वन्ति स्वयम्भूवम् । ___अपि च स स्वयम्भूविष्णुलॊकानुत्पाद्य तद्भारेण भीतः सन् , अथवा लोकव्यवस्थायै मारं यमराजम् उत्पादितवान् । तेन-यमराजेन माया रचिता तां मायां पुरस्कृत्य स यमो लोकान् मारयति । "तदुक्तं श्रुत्या" "यस्य ब्रह्मच क्षत्रंच उभे भवत ओदनः।
___मृत्यु यस्योपसेचनं कइत्था वेदयत्रसः ।। यस्य यमराजस्य ब्राह्मणादिकम् ओदनो भवति मृत्युश्च उपसेचन शाकस्थानीयं भवति-इत्थम्भूतं स्वयम्भुवं को जानाति यत्र स स्थितः । इत्यादि स्वयंभूवादिमतम् ।। ७ ।।।
श्रुति में कहा है--इम पूर्वाचार्यों का ऐसा वचन सुनते हैं जिन्होंने हमें ऐसा कहा है। - इस प्रकार स्वयंभूवादी स्थावर जंगमरूप जगत् का कर्ता स्वयंभू को स्वीकार करते है ।
__ और वह स्वयंभू (विष्णु) लोकों को उत्पन्न करके जव उनके भार से भयभीत हुआ तो उसने लोक व्यवस्था के लिए यमराज को जन्म दिया । यमराज ने माया रची, उस माया को आगे करके यमराज लोकों का संहार करता है । श्रुति में भी कहा है-"यस्य ब्रह्म च क्षत्रं च "इत्यादि ।
ब्राह्मण और क्षत्रिय आदि जिस के भोजन हैं और मृत्यु जिस के लिए शाक भाजी के समान है, ऐसे स्वयंभू को कौन नहीं जानता, जहां वह स्थित है । इत्यादि स्वयंभूवादियों का मत है ॥ ७ ॥
શ્રતિમા કહ્યુ છે કે અમે પૂર્વાચાર્યોની એવી વાત સાંભળીએ છીએ તેમણે જ અમને એવું કહ્યું છે
આ પ્રકારે સ્વય ભૂવાદીઓ સ્થાવર જ ગમ રૂપ આ સંસારના કર્તા સ્વય ભૂને માને છે,
અને લેકેને ઉત્પન્ન કર્યા બાદ જ્યારે તેમના ભારથી તે સ્વયં ભૂ (બ્રહ્મા) ભયભીત થઈ ગયા, ત્યારે તેમણે લેકવ્યવસ્થાને માટે યમરાજને ઉત્પન્ન કર્યા. યમરાજે માયા રચી. તે માયાને આગળ કરીને યમરાજ લાકે સહાર કરે છે શ્રુતિમાં પણ કહ્યું છે કે " यस्य ब्रह्म च क्षत्र च” त्यादि
બ્રાહ્મણ અને ક્ષત્રિય આદિ જેમનુ ભેજન છે, અને મૃત્યુ જેમની આગળ શાકભાજીને સમાન (તુચ્છ) છે, એવા સ્વય ભૃને કોણ નથી જાણતું ? ઈત્યાદિ સ્વય ભૂવાદી
એનો મત છે
છા