Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थ बोधिनी टीका प्र. श्रु. अ. १ उ ४ अन्यवादिनां मतनिराकरणे दृष्टान्त. ४५
. 'अन्यवार्थ:- .. FFF (जगओ) जगन्ति, 'जगन्तीति लक्षणया जगज्जीवा इत्यर्थः, ते (उरालं) उदारम् अतिशयितम् अत्यन्तमित्यर्थः (विवज्जासं) विपर्यास-विपर्यस्तं (जोग) योग बाल्यकौमारधवस्थाविशेषम् (पलिति) पर्ययन्ते प्रोप्नुवन्ति (य) च-तथी (सव्वे) सर्वे ते जगज्जीवा (अकंतदुक्खा) आक्रान्तदुःखाः दुःखाक्रान्ताः सन्ति, (अओ) अतः (सब्वे) सर्वे ते जीवाः (अहिंसिया) अहिंस्याः हन्तुमयोग्याः न हुन्तव्याः इत्यर्थः ॥९॥
टीका जगओ' जगन्ति, जगन्तीति-जगज्जीवाः जगत्रयवर्तिन स्वसस्थावरजीवाः 'उरालं उदारम् अत्यन्तम् ‘विवज्जासं विपर्यासं विपर्यस्तम् 'जोग"योगम् १. उक्त विपय में सूत्रकार दृष्टान्तप्रदर्शित करते हैं-" उरालं" इत्यादि । पा, शब्दार्थ-'जगओ-जगन्ति' बस स्थावर जीव 'उरालं-उदारम्, उदार आत्यन्तिक 'विवज्जासं-विपर्यासम्' विपर्यास रूप 'जोग-योगम्' अवस्थाविशेषको 'पलिंति-पर्ययन्ते' प्राप्त होता है 'य-च' तथा 'सव्वे-सर्वे । सभी प्राणीको 'अक्तदुक्खा-अक्रान्तदुःखाः' दुःखाक्रान्त है 'अओ-अतः'। इसलिये 'सब्वेसर्वे वे सभी जीव 'अहिंसिया-अहिंस्याः ' मारने योग्य नहीं हैं ।।९॥ . . .
, -अन्वयार्थजगत के जीव अत्यन्त विपरीत विपम अवस्थाओं को वाल्य, कुमार आदि को प्राप्त करते रहते हैं और सभी जीव दुःखों से आक्रान्त हैं अंतःसभी जीव अहिंस्य है-हनन करने योग्य नहीं हैं ।।९॥ ।। 1. अपयुत विषयनु सूत्रार दृष्टान्त द्वारा स्पष्टी४२९ ४२ छ-" उराल" त्याह
शहाथ-'जगओ-जगन्ति' उस स्था१२ ७१ 'उराल-उदारम्' मात्यन्ति 'विव जाल,-विपर्यासम्' विपर्यास३५ जोग-योगम्' भवस्थाविशेषने 'पलिंति-पर्य यन्ते' प्रात याय छे 'य-च' तथा 'सम्बे-सवें' मधाला प्राणीमाने 'अक्कं तदुक्खा-अक्रान्त दुःखा'हुवामा छ. 'अओ-अत सेटमा भाटे 'सब्वे-सवें' ते पाक अहिंसियाअहि स्या' मा२१याज्य नथी l
- सूत्रार्थ - જગતના જી અત્યન્ત વિપરીત અવસ્થાઓ-બાલ્યાવસ્થા, કૌમારાવસ્થા, વૃદ્ધાવસ્થા આદિ પ્રાપ્ત કરતા રહે છે, અને અઘળા છે દુ ખથી ઘેરાયેલા છે. તેથી તે છે અહિસ્ય છે, હિંસા કરવાને ગ્ય નથી
जग