Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समार्थबोधिनी टीका प्र . अ २ उ १ भगवदादित्रायकून निजपुत्रोपदेश कर्मक्षयात्मकमोक्षस्वरूप योग्यो भवतीति समुदितार्थः । उक्तं च-विधूनोति तु योगी पक्षौ पक्षीय भूतले ।
त्यक्त्वा कर्ममलं कृत्स्नं मोक्षमाप्नोति मोक्षवित् ||१|| सू० १५|| मोक्षार्थ प्रयतमानस्य साधोः मोक्षसामीप्यं प्राप्तस्य कदाचिदनुकूलोपसर्गः संपतेदिति दर्शयति सूत्रकारः - 'उहिय इत्यादि ।
मूलम् --
३ १
५
उदठिय मणगार मेसणं समणे ठोपटिटयं तवस्तणं ।
६
७ ३
७
१०
११
डहरा वुड्ढा य पत्थये अविसुस्से ण य तं लभेज्जणो || १६ |
छाया
उत्थितमनगारमेषणां श्रमणं स्थानस्थितं तपस्विनम् ।
दहरावृद्धाश्च प्रार्थयेरन् अपि शुष्येयुर्न च तं लभेरन् ॥ १६॥
1
क्षय लक्षण वाले मोक्ष के स्वरूप योग्य हो जाता है, यह समुदित अर्थ है. कहा भी है- “ विधूनोति तु योगी " इत्यादि ।
' जैसे पक्षी पंखों को झाडता है, उसी प्रकार मुक्ति का ज्ञाता योगी इस भूतल पर समस्त कर्ममल को तप संयम से धो डालता है और मोक्ष प्राप्त कर लेता है || १५॥
मोक्ष के लिए प्रयत्नशील साधु को, जो मुक्ति के समीप पहुँच चुका कदाचित् अनुकूल उपसर्ग प्राप्त हो जाता है, यह विषय सूत्रकार दिखलाते -" उट्टिय " इत्यादि ।
Ahme
शब्दार्थ - 'अणगारं - अनगारम्' गृहरहित मुनिको तथा 'पुसणं - - एपणीम् ' एपा को पालन करने के लिये 'उवहियं -- उपस्थितम्' तत्पर और' ठाणट्ठियं-માદ જ્યારે સમસ્ત કર્માંનો ક્ષય થઇ જાય છે,
ત્યારે કર્માંના ક્ષયલક્ષણવાળા મેાક્ષની પ્રાપ્તિ કરવાને ચેાગ્ય તે બની જાય છે આ समुहित अर्थ सित थाय छेउ छे - "विधुनाति तु योगी" त्याहि
cap
”જેવી રીતે પક્ષી પાખાને ફડફડાવીને શરીર પરની રજ દૂર કરે છે, એજ પ્રમાણે મુક્તિમાર્ગના જ્ઞાતા મુનિ આ ભૂતલ પર સમસ્ત કફલને તપસ યમ વડે ધેાઈ નાખે છે અને મેાક્ષ પ્રાપ્ત કરે છે“ !! ગાથા ૧૫મા
મેાક્ષને માટે પ્રયત્નશીલ સાધુ જયારે મુક્તિમાર્ગ પર આગળને આગળ સંચરણુ કરી રહ્યો હાય છે ત્યારે ક્યારેક અનુકૂળ ઉપમંગ પણ પ્રાપ્ત થઈ જાય છે. સૂત્રકાર હવે मेवात प्रछे- "उडिय त्याहि
शब्दार्थ –'अणगार - अनगारम्' गृह रहित भुनिने तथा 'पसण-पणाम्' शेषछाने पान खाने भाटे 'उचट्ठिय उपस्थितम्' तत्पर भने 'ठाणहिय स्थानस्थितम्'