Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४४४ ।
. सूत्रकृतामसूत्र ते जीवाः 'तसथावरा' त्रसा:स्थावराश्च भवन्ति त्रसाः स्वकर्मवशात् स्थावरत्वेन, स्थावरास्त्रसत्वेन समुत्पद्यन्ते इतिभावः।
सर्वे अपिजीवाः स्वकृतकर्मणः फलोपभोगाय तत्तत्पर्यायमासादयन्ति । पर्याय प्राप्तिनिश्चिता आवश्यकीच, त्रसाः स्वकृतकर्मणां फलोपभोगाय स्थावरभान मापद्यन्ते । स्थावराश्च स्वकृतकर्मणां फलोपभोगाय त्रसतामासादयन्ति, कदाचित् कर्मवैचित्र्यात् त्रसालसा एव भवन्ति स्थावराः स्थावरा एव । न तु ऐकान्ति कोऽयं नियमो यत् त्रसाः सा एव भवन्ति, स्थावराः स्थावरा एव भवन्तीति सिद्धम् ॥८॥
.. . 7 उक्तेऽर्थे दृष्टान्तं दर्शयति सूत्रकारः-'उरालं इत्यादि
१... उरालं जगओ जोगं विवज्जासं पलिंति य
सव्वे अर्कतदुक्खाय अओ सव्वे अहिसि
या-1९1. छाया'उदारं जगन्ति योगं विपर्यासं पर्ययन्ते ।
सर्व आक्रान्तदुःखाश्च अतः सर्वे अहिंस्याः ॥९ सभी जीव अपने किये कर्मों का फल भोगने के लिए भिन्न भिन्न पर्याय को धारण करते हैं। पर्यायों की प्राप्ति निश्चित है और आवश्यक भी है। त्रस जीव अपने किये कर्मों का फल भोगने के लिए स्थावर होते हैं
और स्थावर जीव अपने उपार्जित कर्मों का फल भोगने के लिए - सत्व प्राप्त करते हैं। कभी कभी कर्मों की विचित्रता के कारण उस जीव ास पर्याय में ही उत्पन्न होते हैं और स्थावर जीव मर कर पुनः स्थावर ही होते हैं। किन्तु ऐसा नियम नहीं है कि अस जीव मर कर उस ही हो और स्थावर जीव मर कर स्थावर ही हो, ऐसा सिद्ध हुआ ॥८॥ . . .
સઘળા જ પિતે કરેલા કર્મોનું ફળ ભેગવવાને માટે જુદી જુદી પર્યાને ધારણ કરે છે. પર્યાની પ્રાપ્તિ નિશ્ચિત છે અને આવશ્યક પણ છે. ત્રસ જી પિતે કરેલા કર્મોનું ફળ ભેગવવા માટે સ્થાવર જીવો રૂપે ઉત્પન્ન થાય છે અને સ્થાવર પિતાના ઉપાર્જિત કર્મોનુ ફળ ભેગવવા માટે ત્રસ જી રૂપે ઉત્પન્ન થાય છે. હા, કેઈ કઈ વખત કર્મોની વિચિત્રતાને કારણે ત્રસ જીવ ત્રસમા અને સ્થાવર જીવ સ્થાવરમાં પણ ઉત્પન્ન થાય છે ખરા. પરંતુ એ કોઈ નિયમ નથી કે ત્રસ જીવ મરીને ત્રસ જીવમાં જ ઉત્પન્ન થાય અને સ્થાવર જીવ મરીને સ્થાવરમાં જ ઉત્પન્ન થાય. ગાથા ૮